________________
पमनन्धि पञ्चविंशतिः
[157:1१५५ तमाचं अयणीयमेष मुहशी शेषडयोपायतः
सापेक्षा मयसंहतिः फलवती संजायते नान्यथा ॥ १४ ॥ 158) शान पर्शनमप्यशेषविषय जीवस्य मार्थान्तर
शुथावेशभिवक्षया सहि तमिवूप इत्युच्यते । पर्यायच गुणैश्च साधु विदित तसिन् गिरा पहरो
प्रति किन विलोकित न किमय प्राप्त न कि योगिमिः ॥१५८ ॥ 159) यबाम्तन बहिः स्थितं न च दिशि स्थूलं न सूक्ष्म पुमान
नैव सीन नपुंसकं न गुरुतां प्राप्तं न यलाघवम् । कर्मस्पर्शशरीरगन्धगणमाम्याहारवर्णोजित
स्वानरगेकमार्मिसद ज्योतिः परं नापरम ॥ १५९॥ 160) जानम्ति स्वयमेव यद्विमनसचिपमानम्वषत् ।
प्रोच्छिामे यदनाघमन्वमसम्मोहान्धकारे हठात् । तरकल्पितं भवति । तत्र शुद्ध-अशुद्धमौर्बयोमध्ये । सुदृशा सुदृष्टिना भव्यपुरुषेण आर्य तत्त्वम् । आश्रयणीयम् । कृतः । अशेषद्वयो. पायतः व्यवहार-उपायतः। मयसंहतिः मयसमूहः । सापेक्षा । फलवती सफला । जायते । अन्यथा निश्चयतः म सफला ॥१५॥ अशेषविषयम् अशेषगोचरम्। ज्ञाने दर्शनमपि अशेषगोचर द्वयम् । जीवस्य अर्थान्तर स्पष्टं न । ससः कारणात् । स जीवः शुदावेशविवक्षया शुद्धादेश वस्तुम् इच्च्या कृत्या | चिपः इति उच्यते । तस्मिनास्मनि । सहरोः गिरा वाण्या । पर्यायेव गुणैश्व स्वा। साधु समीचीनम् । विदिते सति हाते सति । योगिभिः मुनीश्वरैः। किन सातम् । किं न पिलोकितम् । अव योगिमिः तस्मिन्त्रात्मनि प्रति सति किन प्राप्तम् ।। १५८ ॥ मुनिः अन्तानं चिन्तयति । तस्परज्योतिः अहम् आत्मा । अपरं न । यम्योतिः अन्तःस्थित न । बहिः बाये स्थितं न । यद पैतम्य । म पुनः । दिशि स्थित न । यम्योतिः स्थूलन । यत् ज्योतिः सूक्ष्म म । यत् ज्योतिः पुमान् म श्री न न सकेन । मज्योतिः गुरुता न प्राप्तम् । यज्योतिः लाधव न प्राप्तम् । यत् ज्योतिः कर्मस्पर्शशरीरगन्धगणनाण्याहारवर्णोजिमतं फर्मपारीर-उबगन्धाविशम्दादिविषयं तैः विषयः उतितम् । यत् ज्योतिः वर्गः रहितम् । पुनः स्वच्छम् । यत् ज्योतिः शामदर्शनमूर्ति । तद महम् । अपरं न ॥ १५९ ॥ तदई शम्दामि महः सोहम् इति वार्य। है वह शुद्धादेश कहा जाता है तथा जो भेदको प्रगट करनेवाला है वह शुद्धसे इतर अर्थात् अशुद्ध नय कल्पित किया गया है । सम्यग्दृष्टि के लिये शेष दो उपायोंसे प्रथम शुद्ध तत्त्वका आश्रय लेना चाहिये । ठीक है-नयोंका समुदाय परस्पर सापेक्ष होकर ही प्रयोजनीभूत होता है। परस्परकी अपेक्षा न करनेपर वह निष्फल ही रहता है ॥ १५७ ॥ शुद्ध नयकी अपेशा समस्त पदार्थोंको विषय करनेवाला ज्ञान और दर्शन ही जीवका स्वरूप है जो उस जीवसे पृथक् नहीं है । इससे भिन्न दूसरा कोई जीवका स्वरूप नहीं हो सकता है। अतएव वह 'चिप' अर्थात् चेतनस्वरूप ऐसा कहा जाता है। उत्तम गुरुके उपदेशसे अपने गुणों
और पर्यायोंके साथ उस ज्ञान-दर्शन स्वरूप जीवके भले प्रकार जान लेनेपर योगियोंने क्या नहीं जाना, क्या नहीं देखा, और क्या नहीं प्राप्त किया ! अर्थात् उपर्युक्त जीवके स्वरूपको जान लेनेपर अन्य सब कुछ जान लिया, देख लिया और प्राप्त कर लिया है। ऐसा समझना चाहिये ॥ १५८ ॥ मैं उस उत्कृष्ट ज्योतिस्वरूप ई जो न भीतर स्थित है, न बाहिर स्थित है, न दिशामें स्थित है, न स्थूल है, न सूक्ष्म है, न पुरुष है, न सी है, न नपुंसक है, न गुरु है, न लघु है; तथा जो कर्म, स्पर्श, शरीर, गन्ध, गणना, शब्द एवं वर्णसे रहित होकर निर्मल एवं ज्ञान-दर्शनरूप अद्वितीय शरीरको धारण करती है। इससे भिन्न और कोई मेरा स्वरूप नहीं है ॥ १५९ ॥ जिसे अनादिकालीन प्रचुर मोहरूप अन्धकारके बलात् नष्ट हो जानेपर मनसे
१ च विदुषा २श शुगरपोर्मध्ये। ३ क कारणात जीव ! ४० मूर्तिः ।