________________
६२
पचनन्दि-पविशतिः
(152) आत्मा स्वं परमीशते यदि समं तेनैव संचेष्टते तस्मायेव हितस्ततो ऽपि च सुखी तस्यैव संबन्धभाक् । तस्मिमेव गतो भवस्य विरतानन्दामृताम्भोनिधि किंचान्यत्सकलोपदेशनिवहस्यैतद्रहस्यं परम् ॥ १५२ ॥ 153) परमानन्दाञ्जरसं सकलविकल्पान्यसुमनसस्त्यक्त्वा । योगी स यस्य भजते स्तिमितान्तःकरणषट्चरणः ॥ १५३ ॥ 154) जायन्ते विरसा रसा विघटते गोष्ठीकथाकौतुकं
शीर्यन्ते विषयास्तथा विरमति प्रीतिः शरीरे ऽपि च । जोषं वागपि धारयत्य विरता नन्यात्मशुद्धात्मनः चिन्तायामपि यातुमिच्छति समं दोषैर्मनः पञ्चताम् ॥ १५४ ॥ 155) आत्मैकः सोपयोगो मम किमपि ततो नान्यदस्तीति चिन्ताभ्यासास्ताशेषवस्तोः स्थितपरममुदा यहतिनों विकल्पे 1
[152: १-१५२
1
1
1
पर स्वम् आत्मानम् ईक्षते । यदि चेत् । तेनैव आत्मनैत्र । समं चेष्टते व्यति मात्मा । तस्मै आत्मने हितः । ततः आत्मनः सकाशात् । आत्मा सुखी । आत्मा तस्म आत्मनः संवन्धभाक् सेवकः आत्मा तस्मिन् आत्मनि । मतः प्राप्तः । अविरत - आनन्द-अमृत-अम्भोनिधिः भवति । अभ्यत् किम् । सकलोपदेश निवहस्य एतत्परं रहस्यम् ॥ १५२ ॥ स योगी । यस्व मुनेः । खिमितान्तःकरणषट्चरणः मिम्यसान्तः करणभ्रमरः । परमानन्दाच्जरसम् आनन्वकमलरसम् । भजते । किं कृत्वा । सककविकल्पभन्यसुमनसः पुष्पाणि त्यक्त्वा ॥ १५३ ॥ अविरते-मानन्दशुद्धात्मनः चिन्तायां सत्य विचारणे । रसाः विरक्षाः जायन्ते । गोष्टीथाको विषयते । तथा विषयाः शीर्यन्ते शटन्ति । च पुनः । शरीरेऽपि प्रीतिः विरमति । वागपि जोषं धारयति वचनं मौन धारयति । मनः दोषैः । समं सार्धम् । पञ्चतां मृत्युताम् । यातुम् इच्छति ॥ १५४ ॥ श्रुतविशदभतेः भावश्रुतनिर्मलम से: यतेः । सा साक्षात् आराधना कचिता । अन्यत् समस्तम् । वा भिन्नम् । यत् स्थितपरममुदा हर्षेण । विकल्पे नो गतिः मस् मुर्विकल्प [रूप] 1 प्रामे वा कामने घा वने वा । निःसुखे सुखरहिते प्रदेशे वा जनजनितसुखे लोकहर्षितप्रदेशे । इति चिन्ताआत्मा अपने आपको उत्कृष्ट देखता है, उसीके साथ क्रीड़ा करता है, उसीके लिये हित स्वरूप है, उसीसे वह सुखी होता है, उसके ही सम्बन्धको प्राप्त होनेवाला है, और उसीमें स्थित होता है; तो वह आनन्दरूप अमृतका समुद्र बन जाता है। अधिक क्या कहा जाय ? समस्त उपदेशसमूहका केवल यही रहस्य है | विशेषार्थ - -इसका अभिप्राय यह है कि बाह्य सब पदार्थोंसे ममत्वबुद्धिको छोड़कर एक मात्र अपनी आत्मा में लीन होनेसे अपूर्वं सुख प्राप्त होता है । उस अवस्थामें कर्ता कर्म आदि कारकोंका कुछ भी भेद नहीं रहता - वही आत्मा कर्ता और वही कर्म आदि स्वरूप भी होता है। यही कारण है जो प्रन्थकर्ताने इस श्लोक क्रमशः उसके लिये सातों विभक्तियों (आत्मा, स्वम्, तेन, तस्मै, ततः, तस्य तस्मिन् ) का उपयोग किया है || १५२ || जिसका शान्त अन्तःकरणरूपी भ्रमर समस्त विकल्पोंरूप अन्य पुष्पोंको छोड़कर केवल उत्कृष्ट आनन्दरूप कमलके रसका सेवन करता है वह योगी कहा जाता है || १५३ || नित्य आनन्दस्वरूप शुद्ध आत्माका विचार करनेपर रस नीरस हो जाते हैं, परस्परके संलापरूप कथाका कौतूहल नष्ट हो जाता ६, विषय नष्ट हो जाते हैं, शरीरके विषय में भी प्रेम नहीं रहता, वचन भी मौनको धारण कर लेता है, तथा मन दोषोंके साथ मृत्युको प्राप्त करना चाहता है ॥ १५४ ॥ उपयोग ( ज्ञान- दर्शन ) युक्त एक आत्मा ही मेरा है, उसको छोड़कर अन्य कुछ भी मेरा नहीं है; इस प्रकारके विचार के अभ्यास से समस्त बाह्य पदार्थोंकी ओरसे जिसका मोह हट चुका है तथा जिसकी बुद्धि आगम के अभ्यास से निर्मल हो गई है ऐसे साधु पुरुषके
१ अ क सेवकः संबन्धभाकू । २ क व्यविरत ।