SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ नियमसार-वंदना (प्रापिका-ज्ञानमती माताजी ) सिद्धि लब्ध्वा जना लोके, श्रयंतो नियमश्रियम् । नियमाख्यं त्रिरत्नं तत् भेदाभेदात्मकं स्तुवे ।।१।। प्रभेदाख्यं त्रिरत्न न भेदरत्नत्रय विना । साधनं व्यवहारं तन्निश्चयं साध्यमेव हि ॥२।। स्वयोग्यं च व्रतं लब्ध्वा, रत्नत्रितयहेतवे । भावयामि सदा चित्ते, भेदाभेदविरत्नकं ॥३॥ पालयन्त्या त्रिशुद्या मे, ह्य पचारमहाव्रतं । भूयानिरतिचारं तत् त्वंते सल्लेखनापि च ।।४।। स्त्रीपर्यायं च विच्छेद्य सुरो भूत्वापि तत्र व । सम्यक्त्ववतमाहात्यात् भूयां धर्मकसक्तश्री: ।।।।। प्राप्नुयाम् च ततश्च्युत्वा, जिनरूपमतुनरं । मोक्षकसाधनं रत्नत्रितयं चोभयात्मकं ।।६।। निश्चयावश्यकं प्राप्य, निश्चयभक्तिमाश्रितः । निर्विकल्पसमाधिस्थ: स्वात्मसिद्धिं लभे त्वरं ।।311 यावन्नताशी मे स्यात् स्थितिः कर्मनिमलनी। परमानंदमात्मानं, तावत्कं. भाक्याम्यहं ।।८।। नयद्वयात्मकं नत्वं, स्वात्मानंदैकनिर्भरं । अनंतदर्शनज्ञानसौख्यवीर्यात्मकं ध्रुवं । एतत्स्वरूपलब्ध्यर्थं धृत्वा वीरं मनोऽबुजे । ग्रन्थं नियमसाराख्यं, वंदे भक्त्या पुन: पुनः ।।१०॥
SR No.090308
Book TitleNiyamsar
Original Sutra AuthorKundkundacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1985
Total Pages573
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy