SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ तीपवंशाकरतः प्रसिद्धारभूपदोवा यतिरस्नमाला । नमो यवन्तम्मणिवन्मुनीन्द्रस्त पुण्डकुन्दोरित वणवणः ० ०शि० १०५ भीमूलसङ्घऽअनि कुन्दकुन्दः सूरिमहाभाखिलतस्वयेसो । सोमन्धरस्वामिपवप्रबन्यो पञ्चायो जनमतप्रदीपः धर्मकीति, हरिवंशपुराण कविश्वनलिनी प्राममिबोधनसुधापूणिम् । बन्छ बन्यमहं वन्दे कुन्दकुन्दाभिषं मुनिम् ॥१० विद्यानन्धि-सुदर्शन १० श्री मूलसङ्ग ऽगनि नन्दिसंघस्तस्मिन् बलात्कारगणो तिरम्यः । तथापि मारम्वतमान गयो स्वाणो अदिह पननन्दो । आचार्यकुन्दकन्दास्यां वक्रीवो महामतिः । एलापार्यो गृपिय इसि नन्नाम पन्चधा सा० १० इन्स०, न० १५२ कवक दर्पनि बन्दे चमुरंगुलचारणम् । कलिकाले कृतं पेन वात्सल्यं सर्वजन्तुषु । सोमसेन पुराण मृष्टः समपसारम्प का रिपदेश्वरः। श्रीमच्छीक दयामयम्तनोतु मनिमेबुराम् ॥अजित बह्म-हनुमचरित्र सन्दिसंघमुरवस्मंदिवाकरो मच्छीमदकर इतिनाम मुनीश्वरो सो। जीयात् स यं घिहितशास्त्रसुधारोन मियाभुजङ्गगरलं जगतः प्रणष्टम् ॥ -मेधावी धर्मसंग्रह प्रावकाचार आसाय थ सदा सहायपसम पश्वा विवेह जवा - दक्षिीत हिल केवलक्षणमिन चोतक्षमध्यक्षतः । स्वामी साध्यपदाधिरधिषणः श्री नन्दिसंघधियो मान्यः सो स्तु शिवाय शान्तमनसा श्री का वाभिधः ॥ --अमरकोतिरि, जिनसहननाम दीका श्रीमूलसर मनि नन्दिसङ्घस्तस्मिन् बलात्कारगर तिरम्ये । तत्रामवत्पूर्वपदांशवेदी श्रोमाघनन्दी मरदेवबन्धः ॥ परे तदीये मुनिमाम्यवृत्ती जिनादिचन्द्रः समभूवतन्द्रः । ततो भवत्पन्ध सुनामधामा श्रीपानंदी मुनिचक्रवर्ती 1-मविसंघपट्टावली
SR No.090308
Book TitleNiyamsar
Original Sutra AuthorKundkundacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1985
Total Pages573
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy