________________
६६ ]
नियमसार अहलथूल थूल, थूलसुहुमं व सुहमथूलं च । सुहमं अइसुहुमं इदि, धरादियं होवि छन्भेयं ॥२१॥ भूपन्वनमावीया, भरिणदा अइथूलथूल मिवि खंधा। यूला इदि विण्णेया, सप्पीजलतेलमादीया ॥२२॥ छायातवमादीया, थूलेदरखंधमिदि वियाणाहि । सुहुमथूलेवि भणिया, खंधा चउरक्सविसया य ॥२३॥ सुहुमा हवंति खंधा, पाओग्गा कम्मवग्गणस्स पुरणो। तविवरीया खंधा, अइसुहुमा इदि परवेति ॥२४॥ अतिस्थूलस्थूलाः स्थूला: स्थूलसूक्ष्माश्च सूक्ष्मस्थूलाच । सूक्ष्मा प्रतिसूक्ष्मा इति धरादयो भवन्ति षड्मेवाः ॥२१॥ भूपर्वताद्या मणिता अतिस्थूलस्थलाः इति स्कन्धाः । स्थूला इति विज्ञेपाः सप्पिलतेलाचाः ।।२।। छायातपाद्याः स्यूलेतरस्काधा इति विजानीहि । सूक्ष्मस्थूला इति भणिताः स्कन्धाश्चतुरक्षविषयाश्च ॥२३॥ सूक्ष्मा मयन्ति स्कन्धाः प्रायोग्याः कर्मवर्गणस्य पुनः । तद्विपरीताः स्कन्धाः अतिसूक्ष्मा इति प्ररूपयन्ति ।।२४॥
अतिस्थूलस्थान और स्थूल जानिये । स्थूलसूक्ष्म और सूक्ष्म स्थूल मानिये ।। सूक्ष्म तथा प्रतिमूक्ष्म इस प्रकार से कहें। ये पृथ्वी प्रादि रूप से यह भेद को लहें ॥२१॥
यथा तथा जीवधुतं शरीरं" जैसे जंगम-चेतन जीव से चलाने योग्य यंत्र अजंगम अचेतन होता है वैसे ही जीव चेतन शरीर रूप अचेतन यंत्र को चलाता है ।
गाथा-२१ से २४ अन्वयार्थ-[ अतिस्थूलस्थूलाः ] मतिस्थुल स्थूल (स्थूलाः) स्थर स्थूिलसूक्ष्माः च ] स्थूलमूक्ष्म [ सूक्ष्मस्थूलाः च ] सूक्ष्म स्थूस [ सूक्ष्माः ] सूक्ष