________________
नियमसार- प्राभृतम्
मोक्ष एव उपावेयः, साक्षात् तदुपायभूतमभेदरत्नत्रयमुपादेयं तत्साधनरूपेण भेदरत्नत्रयमप्युपादेयमेव ॥ २ ॥
अथ नियमसारशब्दस्याम्यर्थमर्थं तस्य लक्षणं च सूचयन्तो भगवन्तः प्रातः
--
a
• णियमेण य जं कज्जं तं नियमं णाणदंसणचरितं । विवरीयपरिहरत्थं भणिदं खलु सारमिदि वयणं ॥ ३ ॥
णियमेण य जं कज्जं तं णियम नियमेन च निश्चयेनैव यत्कार्यं यत्कर्तुं योग्यम् अवश्यं करणीयं सः नियमः तत्किम् ? णाणदंसण चरितं - ज्ञानदर्शनचारित्रम् खलु सारमिदि वयणं विवरीयपरिहत्थं भणिदं खलु सारमिति वचनं विपरीत परि हारार्थं भणितम् । खलु निश्चयेन तेन सह सार इति वचनं यत्प्रोक्तं वर्तते तद् धिपरीतस्य मिथ्यात्वस्य परिहारार्थं निराकरणार्थमेव । मिथ्यादर्शनज्ञानचारित्रमपि मोक्षमार्गो मा भूयात् इति हेतोः, सम्यक्शब्दप्रयोजनार्थं वा । तथा च सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमेव मोक्षमार्ग इति । कः भणितम् ? वतुर्ज्ञानधारिगणधरवेयैः - इत्यर्थः ।
साक्षात् उपाय अभेद रत्नत्रय है वह उपादेय है और उसके लिए भी साधनभूत जो भेद रत्नत्रय है, वह भी उपादेय ही है ।
अब श्रीकुंदकुंद भगवान् नियमसार शब्द का अन्वर्थ अर्थ और उसका लक्षण कहते हैं—
अन्वयार्थ - ( नियमेण य जं कज्जं ) नियम से हो जो कार्य करने योग्य है, (तं नियमं णाणदंसणचरितं ) वह नियम ज्ञान दर्शन और चारित्र है । ( त्रिवरीय परिहरत्यं) विपरीत का परिहार करने के लिए ( खलु सारं इदि वयणं भणिदं ) निश्चय से इसमें 'सार' यह वचन कहा गया है ।
स्याद्वाद चन्द्रिका — निश्चय से ही जो कार्य करने योग्य है, अर्थात् अवश्यकरणीय है, वह 'नियम' है । वह ज्ञान दर्शन चारित्र ही है । और नियम के साथ जो 'सार' शब्द का प्रयोग है, वह निश्चित ही उसमें मिथ्यात्व के निराकरण के लिये ही है । मिथ्यादर्शन, मिथ्याज्ञान और मिथ्याचारित्र भी मोक्ष के मार्ग न हो जावें, अथवा इन ज्ञान - दर्शन - चारित्र में सम्यक् शब्द को लगाने के लिए यह 'सार' शब्द है । जैसे