________________
ROOKEKOKEKXो.
आचार्यद्वयकरकमलयोः नियमसार माभूत
ग्रन्थ समर्पणम् जिनशासनप्रभावकः, मनोजगुणयुक्तः, है चारित्रचक्रवति सूरि श्री शांतिस्थकोा धवलीकृतसर्वदिकः, जिन- है सागरमुनिनाथस्य तृतीय पट्टाधीशः, परभवनजिनप्रतिमा प्रतिष्ठाविकुशलकार्य- मनिःस्पृहतपोधनस्य ममायिकादीक्षागुरु प्रेरकः, पूर्वाचार्यकृतकर्नाटकगीर्वाण्यादि- श्रीवीरसागराचार्यवर्यस्य द्वितीयशिष्यः ग्रन्थानुवादकः अनेकग्रन्थ कथापुराणावि- स्वच्छन्दानुगामिजनबहुलेऽद्यत्वेऽपि विषभ- 0 प्रणेता, तीर्थयात्राधर्मोपवेशादिकार्यक- काले चतुर्विधसंघ संधारणैकधुर्यः आर्ष
व्यवसायः, रत्नत्रयनिधिधारणैकधिषणः, परंपरासंरक्षणकक्षमः, व्यवहारनिश्चय-Y V चतुराराधमाराधनिपुणः, शिष्यशिष्या- रत्नत्रयमोक्षमार्गस्य साकारमूर्तिः विर्गसंग्रहानुग्रहप्रवणः, संसारमहार्णवं स्वयं ६ बरमुनि परंपराप्रवाहाविच्छिन्नकरणतरितुं परान् च तारयितु क्षमः यो मम । कुशलो यः चारित्रचूडामणि श्री धर्मआधगुरुः आचार्यरलवेशभूषणमहामुनिः। ई सागराचार्यवर्यः ।
एतौ द्वौ सूरिचयौं कृतिकर्मविधिपूर्वकं शिरसा प्रणम्याहं सयोः पवित्रकरकमलयोः स्वरचितस्याद्वावचंद्रिका टीकासमेतमिमं नियमसारप्राभूतग्नन्थं
महतादरेण समर्पयामि