SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ROOKEKOKEKXो. आचार्यद्वयकरकमलयोः नियमसार माभूत ग्रन्थ समर्पणम् जिनशासनप्रभावकः, मनोजगुणयुक्तः, है चारित्रचक्रवति सूरि श्री शांतिस्थकोा धवलीकृतसर्वदिकः, जिन- है सागरमुनिनाथस्य तृतीय पट्टाधीशः, परभवनजिनप्रतिमा प्रतिष्ठाविकुशलकार्य- मनिःस्पृहतपोधनस्य ममायिकादीक्षागुरु प्रेरकः, पूर्वाचार्यकृतकर्नाटकगीर्वाण्यादि- श्रीवीरसागराचार्यवर्यस्य द्वितीयशिष्यः ग्रन्थानुवादकः अनेकग्रन्थ कथापुराणावि- स्वच्छन्दानुगामिजनबहुलेऽद्यत्वेऽपि विषभ- 0 प्रणेता, तीर्थयात्राधर्मोपवेशादिकार्यक- काले चतुर्विधसंघ संधारणैकधुर्यः आर्ष व्यवसायः, रत्नत्रयनिधिधारणैकधिषणः, परंपरासंरक्षणकक्षमः, व्यवहारनिश्चय-Y V चतुराराधमाराधनिपुणः, शिष्यशिष्या- रत्नत्रयमोक्षमार्गस्य साकारमूर्तिः विर्गसंग्रहानुग्रहप्रवणः, संसारमहार्णवं स्वयं ६ बरमुनि परंपराप्रवाहाविच्छिन्नकरणतरितुं परान् च तारयितु क्षमः यो मम । कुशलो यः चारित्रचूडामणि श्री धर्मआधगुरुः आचार्यरलवेशभूषणमहामुनिः। ई सागराचार्यवर्यः । एतौ द्वौ सूरिचयौं कृतिकर्मविधिपूर्वकं शिरसा प्रणम्याहं सयोः पवित्रकरकमलयोः स्वरचितस्याद्वावचंद्रिका टीकासमेतमिमं नियमसारप्राभूतग्नन्थं महतादरेण समर्पयामि
SR No.090307
Book TitleNiyamsara Prabhrut
Original Sutra AuthorKundkundacharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1985
Total Pages609
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Religion
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy