SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ न तस्य धनं धर्मः शरीरं वा यस्यास्ति स्त्रीष्वत्यासक्तिः ॥१३॥ विरुद्धकामवृत्तिः समृद्धोऽपि न चिरं नन्दति ॥१४॥ धर्मार्थकामानां युगपत् समवाये पूर्व पूर्बो गरीयान् ।।१५।। कालासह्त्वे पुनरर्थ एवं ॥१६॥ धर्मकामयोरर्थमूलत्वात् ॥१५॥ ४. अथ अरिषड्वर्ग-समुद्देशः अयुक्तितः प्रणीताः काम-क्रोध लोभ-मद-मान-हर्षाः क्षितीशानामन्तरङ्गोऽरिषड्वर्गाः ॥शा परपरिगृहीतास्वानूढासु च स्त्रीषु दुरभिसन्धिः कामः ॥२॥ अविचार्य परस्यात्मनो वापायहेतुः क्रोधः ॥३॥ दानाहँष स्वधनाप्रदान परधनग्रहणं वा लोभः ॥४॥ दरभिनिवेशामोक्षी यथोक्तांग्रहणं वा मानः ।।५।। कुलबलेश्वर्यरूपविद्यादिभिरात्माहंकारकरण परप्रकर्षनिवन्धनं वा मदः ॥६॥ निनिमित्तमन्यस्य दुःखोत्पादनेन स्वस्यार्थसंचयेन वा मनःप्रतिरजनो हर्षः॥७॥ ५. अथ विद्यावृद्धसमुद्देशः थोऽनुकूलप्रतिकूलयोरिन्द्रियमस्थानं स राजा ॥१॥ राज्ञो हि दुष्टनिग्रहः शिष्टपरिपालनं च धर्म: ॥२॥ न पुनः शिरोमुण्डने जटाधारणादिकम् ॥३|| राजा पृथ्वीपालनोचितं कर्म राज्यम् ।।४।। वर्णाश्रमबती धान्यहिरण्यपशुकुप्यबृष्टिप्रदानफला च पृथ्वी ॥५॥ ब्राह्मणक्षत्रियवेश्यशूद्राश्च वर्णाः ।। ब्रह्मचारी गृही वानप्रस्थो यतिरित्याश्रमाः ॥७॥ स उपकुर्वाणको ब्रह्मचारी यो बेदमधीत्य स्नायात् ।।८।। स्नानं विवाहदीक्षाभिषेकः ॥२॥ स नैष्ठिको ब्रह्मचारी यस्य प्राणान्तिकमदारकर्म ॥१०॥ य उत्पन्नः पुनीते बंशं स पुत्रः ॥११॥ कृतोद्वाहा ऋतुप्रदाता कृतुपदः ॥१२॥ अपुत्रः ब्रह्मचारी पितृणामणभाजनम् ॥१३॥ अनध्ययनो ब्रह्मणः ॥१४॥ मीतिवाक्यामृत में राजनीति
SR No.090306
Book TitleNitivakyamrut me Rajniti
Original Sutra AuthorN/A
AuthorM L Sharma
PublisherBharatiya Gyanpith
Publication Year
Total Pages255
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy