SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्लोक धैर्यचातुर्यायक्तं धर्मसन्ततिरनुपहता न खलु भूत दुहां नित्यमर्धयमानात् नार्जितेन्द्रियाणां न तस्य धनं धर्मः निर्मित्तमन्यस्य न पुनः शिरोमुण्डनं नित्यनैमित्तिका न हाज्ञानादपरः न दुर्विनीताद्राज्ञः नवेषु मृद्भाजनेषु नीलीरक्ते वस्त्र न्यारावज्ञेच्छा न तस्यैहिकमा न खल्वे कान्ततो निजागमोक्त निसर्गतः शाख्यं निश्चलैः परिचितैश्च नित्यं हिरण्य न वणिगम्यः सन्ति न हि गली वलीवर्दो न तैः सह निद्रान्तरितो न झौषधिपज्ञिानादेव नास्त्यविवेकात् परः न खलु तथा नीतिर्यथावस्थितमर्थमुपलम्भयति निगृहीतौ तौ तं गमुदेश 31 31 1 3 3 4 S 5 5 1 5 5 5 6 6 6 7 7 7 8 B 10 10 10 10 10 10 10 10 19 30 5 21 7 13 7 3 19 37 40 74 76 24 25 36 15 33 40 5 17 21 31 41 44 45 51 61 70 सं. रोक न हि महानाप्यन्ध समुदायो न धनं पुरुषसंग्राहद् नालम्पटोऽधिकारी न महताप्युपकारेण न स्वभावेन नाविज्ञाय परेषामर्थमनर्थं वा न तथा कर्पूररेणुना नदीरयस्तरूणामंीन् नाल्पं महद्वापक्षे नदीपूर: न कस्यापि नानभिवाद्योपाध्याया नीचेषूपकृतमुदके नैमित्तिको नाविचार्य कार्य न ज्ञानमात्रत्वात् न परपरीवादात् न्यायतः पारपालके नैकस्य कार्योंसिद्धिरस्ति नद्येकं चक्रं परिभ्रमति समुद्देश नित्यपरीक्षण कर्मविपर्ययः नापीड़िता न खलु स्वामिप्रसादः नियोगिषु लक्ष्मी: न खलु मुखे प्रक्षिप्त: खरीऽपि निजापतेरुत्कर्षजनकत्वेन न्यायेन रक्षिता नामुद्रहस्तोऽशोधितो eeeeeeeeee 10 10 10 10 10 10 10 10 10 10 10 11 11 14 15 15 16 17 18 18 नागन्तुकेंष्वर्धाधिकारः 18 न तं कमप्यधिकुर्यात् 18 नीवीनिबन्धकपुस्तक ग्रहणपूर्वक मायव्ययौ 18 18 78 18 18 18 19 19 20 नीति सं. 78 85 105 113 136 130 137 151 153 154 171 17 43 31 1 4 14 45 2 3 18 31 54 55 56 61 67 69 6 21
SR No.090305
Book TitleNiti Vakyamrutam
Original Sutra AuthorSomdevsuri
AuthorNathulal Jain, Mahendrakumar Shastri
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages645
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy