SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्लोक समुदेश नीति सं. श्लोक 10 13 द्रव्यहेतो:कृच्छ्रेण धूतासक्तस्य दिवास्वाप: दुर्दशौ देवतापि देशमपीड़यम् दत्तपरिहारमनुग्रहीयात् देवद्धिजप्रदेया देवद्विजवणिजा द्रविणदानप्रिय भाषणाभ्या दानेन प्रणयः देहिनि गतायुषि दानदर्शनाभ्यां दर्दुरस्य दुर्बोधे दु:खामर्ष द्वारकादर्गा देशापेक्षो दानदर्भािग्य दूरादेवेक्षणं दष्टि हस्तपादक्रियासु दैवानुकूल: देशकालकुलापत्यस्त्रीसमापेक्षो दीसो देवान् देवगुरुधर्मरहिते देवगुरुधर्मकार्याणि द्वितीयप्रकृतिः देशानुरुपः दानं तपः प्रयोपवेशनं दैवं धर्माधर्मों दैवं मानुषञ्च द्वैधीभावं द्दष्टेप्यर्थे दीपशिखायां दण्डसाध्ये दीर्घप्रयाणोपहतं दैवानुलोम्य धर्मश्रुतधनानां धर्मायनित्य धर्मफलमनु धर्मानुष्ठाने धर्मातिक्रमात् धर्मसमवायिनः धर्मार्थाविरोधेन धर्मार्थकामानां उधर्मकामयोरर्थ धारणभविस्यरणम् धिक् तं पुरुषं धर्मशास्त्राणि धर्मार्थकाममदेषु धार्मिक: कुलाचारा धनहीनः धनमनुभवन्ति धनहीने कामदेवेऽपि धर्मार्थकामशुद्धिदुर्जनस्पर्शा धर्मार्थस्थाने धनश्रद्धानुरूप धनिनो यतयो धूमाग्निरजो
SR No.090305
Book TitleNiti Vakyamrutam
Original Sutra AuthorSomdevsuri
AuthorNathulal Jain, Mahendrakumar Shastri
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages645
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy