SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ (१११) णमतीति पर्याय इति पर्यायस्य व्युत्पत्तिः । स्वभावलाभादच्युतत्वादस्तिस्वभावः । परस्वरूपेणाभावान्नास्तिस्वभावः । निजनिजनानापर्यायेषु तदेवेदमिति द्रव्यस्योपलम्भान्नित्यस्वभावः । तस्याप्यनेकपर्यायपरिणतत्वादनित्यस्वभावः । स्वभावानामेकाधारत्वादकस्वभावः । एकस्याप्यनेकस्वभावोपलम्भादनकावभावः । गुणगुण्पादिसंज्ञाभेद'दू भेदस्वभावः, संज्ञासंख्यालक्षणप्रयोजनानि (१)। गुणगुण्याघेकस्वभावः । माविकाले परस्वरूपाकारभवनाद् भव्यस्वभावः । कालनयेऽपि परस्वरूपाकारामवनादभव्यस्वभावः । उक्तञ्च, "अण्णोणं पविसंता दिता उग्गासमण्णमण्णास । .. मेलंतावि य णिचं सगसगभावं ण विजहंति " ॥७॥ पारिणामिकनावप्रधानत्वेन परमस्वभावः । इति सामान्यस्वभावानां व्युत्पत्तिः । प्रदेशादिगुणानां व्युत्पत्तिश्चेतनादिविशेषस्वमावानां च व्युत्पत्तिर्निगदिता। धर्मापेक्षया (२) स्वभावा गुणा न भवंति । स्वद्रव्यचतुष्टयापेक्षया परस्परं गुणाः स्वभावा भवंति | द्रव्याण्यपि भवति । स्वभावादन्यथाभवनं विभावः । शुद्ध केवलभावमशुद्धं तस्यापि विपरीतम् । स्वभावस्याप्यन्यत्रोपचारादुपच रेस्वभावः । स द्वेधा-कर्मजस्वा. भाविकभेदात् । यथा जीवस्य मूतत्वमचेतनत्वं, यथा सिद्धानां पर. ज्ञता परदर्शकत्वं च। एवमितरेषां द्रव्याणामुपचारो यथासंमवो ज्ञेयः । १ गुणगुणोति संज्ञा नाम । गुणअनेक गुणो त्वेक इति संख्याभेदः । सद् द्रव्यलक्षणं । द्रव्याश्रया निगुणागुणाः । २ स्वभावापेक्षया ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy