SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ (१३५ ) शरीरात्किञ्चिन्यूनसिद्धपर्यायाः । स्वभावगुणव्यञ्जनपर्याया अनंतचतुष्टयस्वरूपा जीवस्य । पुद्गलस्य तु व्द्यणुकादयो विभावद्रव्यव्यअनपर्यायाः । रसरसांतरगंधगंधांतरादिविभावगुणव्यंजनपर्यायाः । अविभागिपुद्गलपरमाणुः स्वभावद्रव्यव्य अनपर्यायः । वर्णगंधरसैकै. काविरुद्वस्पर्शद्वयं स्वभावगुंगव्यञ्जनपर्यायाः । अनाद्यनिधने १] द्रव्ये स्वपर्यायाः प्रतिक्षणम् । . उन्मजन्ति निमजन्ति जलकल्लोलवजले ॥१॥ धर्माधर्मनभाकाला अर्थपर्यायगोचराः । व्यञ्जनेन तु संबद्धौ द्वावन्यौ जीवपुद लौ ॥२॥ इति पर्यायाधिकारः । गुणपर्ययवद् द्रव्यम् । स्वभावाः कथ्यते । अस्तित्वभावः, [२] नास्तिस्वभावः (३), नि यस्वभावः [४], अनियस्वभावः [५], एकस्वभाव: (६), अनेकस्वभावः, मेदस्वभावः (७), अभेदस्वभावः, भव्यस्वभावः । अभव्यस्वभावः, परमस्वभावः (८), द्रयाणामेका. दश सामान्यस्वभावाः, चेतनस्वभावः (९) । अचेतनस्वभा १ आद्यन्तरहिते । २ स्वभावाभादच्युतत्वादमिदाह वदस्तिस्वभावः। ३ परस्वरूपणाभावान्नास्तित्वभावः । ४ निजनिजनानापर्यायेषु तदेवेदमिति द्रव्यस्योपलम्भान्नित्यस्वभावः। ५ तस्याप्यनेकपर्यायपरिणत. त्वादनित्यस्वभावः । ६ स्वभावानामेकाधारत्वादेकस्वभावः । ७ गुणगु. ण्यादिसंज्ञाभेदानेदस्वभावः । ८ पारिणामिकभावप्रधानत्वेन परमस्वभावः । ९ असद्भूतव्यवहारेण कर्मनाकर्मणोरपि चेतनस्वभावः ।
SR No.090298
Book TitleNaychakradi Sangraha
Original Sutra AuthorDevsen Acharya
AuthorBansidhar Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1920
Total Pages194
LanguagePrakrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy