________________
( १२३ ) लक्खणदो तं गेहङ्गसु उवलद्धा चेव होइ अहमेको । उदयं उवसम मिस्सं भावं तं कम्मणा जणिदं ॥३९४॥ लक्षणतस्तं गृह्णीष्व उपलब्धा चैव भवाम्यहमेकः । उदय उपशमो मिश्रो भावः स कर्मणा जनितः ॥
एवं गृहीतस्यात्मनो व्याप्त्या भेदभावनां करोति-- अहमेको खलु परमो भिण्णो कोहादु जाणगो होमि । एवं एकीभूदे परमाणंदो भवे चेदा ॥ ३९५ ॥ अहमेकः खलु परमो भिन्नः क्रोधाद् ज्ञायको भवामि । एवमेकीभूते परमानंदो भवेच्चेतनः ।। माणो य माय लोहो सुक्खं दुक्खं च रायमादीया । एवं भावणहेऊ गाहाबंधेण कायव्वं ॥ ३९७ ॥ मानश्च माया लोभः सुखं दुःखं च रागादिकाः । एवं भावनाहेतुर्गाथाबंधन कर्तव्यः ॥
कर्मजस्वाभाविकं भावं भावयतिवत्थूण अंसगहणं णियत्तविसयं तहेव सावरणं । तं इह कम्मे जणियं णहु पुण सो जाणगो भावो ॥३९६ वस्तूनामंशग्रहणं नियतविषयं तथैव सावरणम् । तदिह कर्मणि जनितं न हि पुनः स ज्ञायको भावः ।। उक्तंचसो इह भणिय सहाओ जोहु गुणो पारिणामिओ जीवे