________________
(१२२ ) ध्यातुरात्मनाऽतः सामग्रीप्रत्यक्षतास्वरूपं तस्यैव ग्रहणोपायं चाह
संवेयणेण गहिओ सो इह पच्चक्खरूवदो फुरइ । तं सुअणाणाधीणं सुअणाणं लक्खलक्खणदो ॥३८९॥ संवेदनेन गृह्यः स इह प्रत्यक्षरूपतः स्फुरति । तत् श्रुतज्ञानाधीनं श्रुतज्ञानं लक्ष्यलक्षणतः ॥ लक्खणमिह भणियमादा ज्झेओ सम्भावसंगदो सोवि ॥ चेयण तह उवलद्धी दंसण णाणं च लक्खणं तस्स
॥३९०॥ लक्षणमिह भणितमात्मा ध्येयः सद्भावसंगतः सोऽपि । चेतनस्तथोपलब्धिः दर्शनं ज्ञानं च लक्षणं तस्य ॥ लक्खणदो तं गेङ्गसु चेदा सो चेव होदि अहमेको । उदयं उवसम मिस्सं भावं तं कम्मणा जणियं ॥३९१॥ लक्षणतस्तं गृह्णीष्व चेतयिता स चैव भवामि अहमेकः । उदय उपशमो मिश्रो भावः स कर्मणा जनितः ॥ लक्रवणदो तं गेह्णसु णादा सो चेव होइ अहमेको । उदयं उवसम मिस्सं भावं तं कम्मणा जणियं ॥३९२॥ लक्षणतस्तं गृह्णीष्व ज्ञाता स चैव भवामि अहमेकः । उदय उपशमो मिश्रो भावः स कर्मणा जनितः ॥ लक्खणदो तं गेहणसु दहा सो चेव होइ अहमेको । उदयं उवसम मिस्सं भावं तं कम्मणा जणियं ॥३९३॥ लक्षणतस्तं गृह्णीष्व द्रष्टा स चैव भवामि अहमेकः । उदय उपशमो मिश्रो भावः स कर्मणा जनितः ।।