________________
ॐ नमः सिद्धेभ्यः ॥ णमोकार पैतीसी अतोद्यापन ।
। स्थापनामंत्राधिराज णमोकार मंत्रम् । प्राह्वाननं स्थापन सन्निधापनः ।। संपूजयामीह विधानपूर्वकं ।
प्रत्येक वर्णानुगतं हित प्रदै ।। ॐ ह्रीं श्री सर्वज्ञमुख समुद्भुत अनादि निधन श्री अपराजित नाम मंत्राधिराज प्रवाह येति संवौषट् इत्याहामनं, ॐ ह्रीं श्री सर्वमुख समुद्भुत अनादि निधन श्री अपराजित नाम मंत्राधिराज अत्र तिष्ठ तिष्ठ ठः ठः स्थापनं । ॐ ह्रीं श्री सर्वज्ञमुख समुद्र त अनादि निधन श्री अपराजित नाम मंत्राधिराज अत्र मम सन्निहितो भव भव वषट् यति सन्निधापन ।
पयोभिः शशांको ज्वलैश्चित्तचौरैः ।। कनकांचनामत्रनालारपतद्भिः ॥ गुरुन् पंच संपूजयामीह भक्त्या।
यवा शक्ति संभाक्लिान् चित्तवृत्या ।। ___ ॐ ह्रीं अहं श्री परमब्रह्मभ्यो अनंतानंत ज्ञान शक्तिभ्यो ग्रह सिद्धाचार्योपाध्यायसर्वसाधु पंच परमेष्ठीभ्यो जलं निर्वपामीति स्वाहा ॥१॥
सुगंधागत भामरेंगघसारैः ।। सरद्गंधसंदिग्धिताशांतराल ।गुरुन् । चंदनं ।।२।। यशो राशि शंका गतं रक्षतोपः। पयः पूरसंक्षालितैः शालिजातः । गुरुन् । अक्षतं ॥३॥ लसत्मालती चंचकुंद प्रसूनः । सुगंधामिलत्षट्पदारावरम्यः । गुरुन् । पुष्पं ॥४॥ मनोधाण संतर्भिक्ष्यभेदैः । जगज्जतु क्षुद्रोग विद्राणदक्षः । गुरुन् । नैवेद्यं ॥५॥ मनोध्यांत संघात संघातनाथ । विकाशंकरः शंकरः सुप्रदीपः । गुरुन् । दीपं ॥६॥ दशांगोद्भवं धूपधूमः सुगंधैः । जगद्माण संतपणार्थ सद्भिः । गुरुन् । धूपं ॥७॥ फलनालिकेराम्र पूर्गः कपित्थैः । मनोवांछितार्थः फलनिदक्षः। गुरुन् । फर्म |