________________
सुमागरना
आश्वास
दुक्खग लभदि माणुस्सजादिमदिसवणदसणचरित्रं ॥ दुक्खस्जियसामना का जहाँ तणे व अनजतो ॥ ७८१ ॥ नृत्वं जातिः कुलं रूपमिपिं जीवितं पलम् ।।
श्रवणं ग्रहणं योधिः संसार संति दुर्लभाः ॥ ८१२ ।। विजयोदया-तुक्षेण लभवि माणुस्सजादिमदिसवणदसणचरितं दुःखन लमते मनुष्यजन्मजंतुः । सूत्रे यापि मणुस्सजादिशब्दः सामाम्यवाक्युपात्तस्तथापि विशेषमयसापयति इति ग्राहो । मनुजा हि चतुःप्रकारा
कर्मभूमिसमुन्थाप भोगभूमिभवाम्लधा। अंतरद्वीपजाश्चैव नया सम्सटिमा इति । असिर्मपिः पिःशिर्ष याणिज्य व्यवहारिता ॥ रति यत्र प्रवर्ततं नणामाजीवयोनयः ।। प्रप.व्यसंप यच नाफमपरा नराः मुरसंगति या सिप्रियांति इतशत्रधः। पताः फर्म भयो शेया पूर्षाका दश पंच च ।। यत्र संभूय पर्याप्ति यांतिते कर्मभूमिजाः॥ मचोधराहारपात्राभरणमात्पदैः ।। गृहदीपम्योतिशस्यैस्तरुभिस्तत्र जीषिकाः॥ पुरमामादयो पत्र न निवेशा न चाधिपः । न कुलं कर्म शिल्पानि न वर्णाश्रमसंस्थितिः ॥ यत्र नार्यो नराश्चैव मैथुनीभूय नीरुजः।। रमंते पूर्षपुण्यानां प्राप्नुवन्ति परं फलं ।। यत्र प्रकृतिभनत्वात् दिवं यांति मृता थपि॥ ता भोगभूमयधोक्तास्तत्र स्यु गभूमिजाः ।। अमापका पकोरुका लागूलिकषिपाणिनः || आदर्शमुखहस्त्यश्वविपुदुल्कमुखा अपि ॥ बयकर्णगजकर्णाः कर्णप्राधरणास्तथा ॥ इत्येषमादयो श्रेया अंतरद्वीपजा नराः॥
Almaal