________________
HOMENAME
मूलाराधना
भाचा
५२४
विजा जहा पिसायं सुड पउत्ता करेदि पुरिसवसं ॥ णाणं हिदयपिसायं सुर पउत्ता करेदि पुरिसवसं॥ ७६१ ॥ स्वभ्यस्तं कुमत ज्ञानं मानानर्थपरं मनः ॥
पुरुषस्थ वशे विद्या पिशाचमिव दुर्ग्रहम् ।। ७९१ ॥ कि गोमया-ज्य पत्ता जहा पिसाय पुरिसयसं करेदि । विद्या सुष्टु प्रयुक्ता सम्यगाराधिता यथा पिशाचं पुरुषस्थ वश्यं करोति । तहणाणं मुहुरजुस यस करेदि हिदयपिसायं च । तथा शानं सुष्टु प्रयुक्तं वशं करोति । किं ? हृदयपिशाचं । चितं पिशाचवदयोग्यकारितया झानं समीचीनं असकृन्धवर्तमानं शुभे शुद्धे या परिणामे प्रवर्तयति चेतनामिति यावत् ॥
अर्थ--पूर्ण विधीसे विद्याकी आराधना करने पर पिशाच चश हो जाता है वैसे ज्ञानके तरफ पूर्ण उपयोग देनेस यह हृदयरूपी पिशाच पुरुषके स्वाधीन होता है. यह हृदय पिशाचके तुल्य अयोग्य कार्य करता है परंतु ज्ञानोपयोगसे पुरुष इस हृदयको शुभ अथवा शुद्ध परिणामोंमें प्रवर्ता सकते है. जैस सम्यग्दृष्टि जीव विद्याराधन करके पिशाचको वश कर उससे धर्मप्रभावना के कार्य कराता है वैसे इस मनको भी हे क्षपक तू ज्ञानासधना कर शुद्ध परिणामों में तत्पर कर,
Trender
BESTE
उनसमइ किण्हसप्पो जह मंतेण विधिणा पउत्तेण ॥ तह हिदयकिण्हसप्पो सुवजुतण णाणेण ॥ ७६२ ।। ज्ञानेन शम्यते दुष्टं नित्याभ्यस्तेन मानसम् ।।
मंत्रेण शम्यते किं न सुप्रयुक्तेन पन्नगः॥ ७९२ ।। विजयोदया - उपसपदि किसहसप्पो उपशाम्यति कृष्णसर्पः । जह यथा । मनेण पजुत्तेण स्वाहाकारांता विद्या इति स्वाहाकारो मंत्रशनोच्यते मंप्रेण सुष्टु प्रयुक्तेन । तह तथैष । हिदकिमहसप्पो उवसमयि हदयकृष्णसर उपशाभ्यति । सुयशुरोण जाणेगा सुष्टु प्रवृत्तेन धानपरिपामेन | अशुभनिमबहेतुतासानस्य आघया नरथयोक्ता । द्वितीयया वित्तस्य स्ववशकारित्वं शानभावनयोकं । अनया तु अशुभपरिणामप्रशांतिकारिता मानभावनया निरूप्यते ॥
९२४