________________
मूलागघरा
ܕ ܕ ܕ
आराधनापुरोयानं मा स्मैकाग्रमना मुत्र ॥
शुद्धलेश्या नमस्कारं संसारक्षयकारकम् ॥ ७८२ ॥
विजयोदया-- आराधणापुरस्सरं णमोकारे मा मोन्त्रीओ आरावनायास नमस्कार मा मुंच कीडग्भूतं संसारस्म खयकरं संसारस्य पंचमित्रपरिवर्तनस्य जयकरं । अणादिदो अनन्यहृदयः अनन्यगतचित्तः सन् । विसुद्ध लेस्सा दिया परिषतः । तत्र नमस्कारः नामस्थापना ष्यभावविकल्पेन चतुर्द्धा व्यवस्थितः । तत्र नाम नमस्कारों यस्य कस्यचिमस्कार प्रति का संज्ञा स् नामधेयं यथा स्यादिति नियुज्यमानं परं सर्व सर्वत्र प्रवर्तते । नमस्करणव्यामृतो जीवस्तस्थ स्वांजलिपुटस्य यथाभूते नाकारेणास्थापित मूर्ति स्थापना नमस्कारः । नमः स्कारप्राभृतं नामास्ति ग्रंथः यत्र नयप्रमाणादिनिपादिमुखेन नमस्कारो निरूप्यते तं यो वेति न च सांप्रतं तसि
।
उपयुक्तोऽन्यगतचित्तत्वात् स नमस्कारयाथात्म्यग्राहि श्रुतज्ञानस्य कारणत्वादागमद्रव्य नमस्कार इत्युच्यते । नो आगमद्रव्यनमस्कार स्त्रिविधः, शायकशरीरभावितयतिरिक्तभेदात् । नमकारप्राभृतशस्य यच्छरीरं त्रिकालगोचरं तदप्यंतरण श्रुतज्ञानं नोपजायते इति शरीरमपि कारणं तत्रापि नमस्कारशब्दशे वर्तते । तद्भूतशरीरं त्रिविकल्पं व्युत व्यायितं त्यक्तमिति । आयु निःशेषगलनादात्मनदन्युतं एकं चेतनस्योपसर्गाद्वा व्यातिशब्देनोच्यते । आयु भवमवेत्य भ्रात्मनैव यत्यकं तत्यशब्देनोच्यते । त्रिविकल्पं प्रत्याख्यानं, प्रायोपगमनं, इंगिनी मरणं इति । तेष्वन्यतमेन त्यतं विधिना कायकपायस लेखनापुरःसरं प्रवज्यातः प्रभृति निर्यापक गुरुसमाश्रयणदिवसमंत्यं कृत्वा मध्ये प्रवृत्तान् ज्ञानदर्शनचारित्राणां अतिचारानालोच्य तदभिमतप्रायश्वित्तानुसारिणः वध्यभावसलेखनामुपगतस्य विविधाद्वारप्रत्याख्यानादिक्रमेण रत्नत्रयाराधनं भक्तप्रत्याख्यानं । इंगिनी मरणप्रायोपगमने वक्ष्यमाणलक्षणे तैः परित्यक्तं त्यक्तमुच्यते । यमेव तत्सति जीये नमस्कारोपयोगं प्रति जीववदेव कारणमासीनमस्कारोपयोगस्य तदेवेयमिति तत्रापि नमस्कारशस्त्रः प्रवर्तते । नमस्कारोपयोगरूपेण यो भविष्यति स भाषीति मन्यते । स्थापना अईदादीनां आगमनमस्कारज्ञानं भागमभावनमस्कारः । नमस्क्रियमाणाइदा विगुणानुरागयतः मुकुलीकृत करकमलस्य, प्रणामो नो भागमभावनमस्कार इह गृह्यते । निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानैरनुयोगद्वारे निरूप्यते । अदादिगुणानुरागयतः आत्मनो वाकायक्रियास्तमनशिरोवनतिरूपो नमस्कारः । सम्यग्द श्रागमभाषनमस्कारस्य स्वामीति I मतिधुत ज्ञानावरणक्षयोपशमः, दर्शन मोहोपशमः क्षयः, क्षयोपशम वाद्यं साधनं, अभ्यंतर आत्मा प्रत्यासन्नमध्यः । आत्मि वर्तते नमस्कारः । अंशमुहूर्त स्थितिकः । अईदादिनमस्कार्य मेदेन पंचविधः | मर्दवादीनां प्रत्येकमनेक विकल्पत्वात्
नमस्कारोऽपि तावद्धा भियते ।
अर्थ – यह भावनमस्कार आराधना पुरःसर हृदयमें धारण कर. इससे पांच परिवर्तनश्य संसारका नाश होता है. हे क्षपक! तू एकाग्र हृदयसे और विशुद्ध परिणामसे इसका स्वीकार कर. इसका कभी भी त्याग न करना चाहिये.
आश्रामः
६
९१६