SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आधासः इदानी हेतोः पक्षधर्मयोजनाया इय सामण्णं साधू वि कुणदि णिच्चमवि जोगपरियम्म । तो जिद करणो मरणे झाणसमत्थो भविस्संति ॥ २१ ॥ श्रामण्यं सर्वदा कुर्वन्परिकर्म प्रजायते ॥ आश्वस्त (अभ्यस्त) करणः साधुनिशक्तो मृतौ तथा ॥ २४ ।। विजयोदया-इय सामग्णमिदिय एवं । सामपणे समणस्स भायो सामण समता इत्यभियुक्ता निरुक्तिमत्राः । भवतोऽस्माभिधानप्रत्ययौ इति भावशम्देन व्यशष्यस्य वृत्ती निवृत्तं ततो गुण उच्यते । तथा बोक्तम्-यस्य गुणस्य भावामध्ये शब्दनिवेशस्तवभिधाने स्वतलाषिति । ततोऽत्रापि समण स्थिस्य शम्दस्य जीवे प्रवृत्तौ कि निमि गुणः समता के जीपिते, मरणे, लाभेलामे, सुखे, दुःख, बंधुषु, रिपौ च पतेषु रायः कचि. कचिद्वेषश्वासमानता, तदुभयाकरणं सीवितादिखरूपपरिकानं समचित्तता । अर्थयाथात्म्पप्रादित्वेन जीविताविषिषयाणां ज्ञानानां समता | जीवितं नाम प्राणधारणं तदायुरायत्तं न समेच्छया पतेते, सख्यामपि तस्यां प्राणानामगषस्थानात् । सर्व हि जगदिग्छति प्राणानामनपायं न च तेऽयतिष्ठन्से | मरणं नाम रंद्रियाविप्राणेभ्यो घियम मात्मनः । तथा चोक्तम् । मृङ् प्राणत्यागे इति । त्यागो हि वियोग आत्मनः सकाशात्प्राणानां पृथम्भाषः । स चायुः संक्षिनानां पुद्रलानां अशेषगलनात् । अत्र च्याद्रियाणां उपधातकशरादिद्रव्यसंपाताद्भावद्रियस्य चोपयोगस्य विनाशः विपशासानायरपोदयात् । मद्दयादेव च धेरभावः वीर्यान्तरायोदयास्त्रिविधबलमाणहानिः । मुखम्य नासि कायाश्च पिधानात ग्लेष्मादिनावोधात उकळवासनिश्वासहानिः । अभिमतस्य लाभो लाभांतराधक्षयोपशमात् । अलारस्तटुम्यात् । सुखं नाम प्रीतिः सद्धेद्योदयात् अभिन्तरितत्रिपयसान्निध्यात् । दुःसं तु बाधात्मकमसहयोदयहेतुकम् । बंधयो नाम न नियमाः सन्ति केचन । संसती परिभ्रमनः उपकारापक्षा दित यदि न एब भग्यदा हाता. पफाग इनि किनारम: ? अयोऽपि कदाचिदगागवितानुग्रहा नि किनबंधयः अपि च हस्य सर्वासंयममूटिस्य हेतुना सन्मार्गप्रतिबंधकाग्निया च ने महासत्रयः । 1: च पुण्योदयादेय संपद्यत सकलं सुम्स । गुसइंतवस्तुसानिध्य च । निपुण्यस्य न ने किञ्चिदपि करें क्षमाः । न च कुर्वन्ति । तथा हि-मानरं त्यजति पुत्रः मा च सृतं । तथा सत्यसद्वेद्योदय न कश्चिन्किांचदयपकार करोति । चाया हि शत्रयो भाभ्यंतरकमणि असति पीडामुपजनयन्ति । इन्यवंभूता सर्वत्र सममित्तना सामण्णं । साधू वि साधुरपि । कुणदि करोति । णिधमवि नित्यमपि सदाधि । जोगपरिपकम्म यो शब्दोऽनकार्थः । * योगनिमित्तं ग्रहणं ' इत्यात्मप्रदेशपरिस्पंदं १ ख पुस्तके निमित्तभूतः इति पाटः । ७३
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy