________________
wearera
मूलाराधना
भाषासः
भावाणुरागपमाणुरागमज्जाणुरागरत्तो वा ।। धम्माणुरागरत्तो य होहि जिणसासणे णिचं ॥ ७३७ ॥ दसणभटो भटो दसणभट्स्स पत्थि णिव्वाणं ॥ सिज्झन्ति चरियभट्टा देसणभट्टा ण सिझंति ।। ७३८ ॥ दंसणभट्टो भट्टो ण हु भट्टो होइ चरणभट्टो हु ॥ दसणममुयत्तरस छ परिबडणं णस्थि संसारे ॥ ७३९ ॥ भ्रष्टोऽस्ति दर्शनभ्रष्टो ग्रतभ्रष्टोऽपि नो पुनः ।। पतनं यस्ति संसारे न दर्शनमसुंधतः ॥ ७६७ ॥ ये धर्मभावमज्जाश्मिरागानुरंजिताः ॥
मैने सति मते तेषां न किंधिस्तु दुर्लभम् ।। ७६८॥ विजयोन्या-सणभट्टो महो दर्शनाटो भ्रष्टतमः | घरणभट्ठो विचारित्रभष्टोऽपि दर्शनावभ्रएः । ण हुन च । भट्टो होदिसि वाक्यशेयं पश्वा संबंधः । न तु तथा अष्टो भवति चारिषभएः यथा वर्शमाएः । दसणं श्रद्धानं | अमुयत्तस्स अन्यजतः । चारित्राद्रप्रस्थापि परिवठणं संसार पाधि खु परिपतन संसारे नास्त्येव । असंयमनिमितार्जितपापसहतेरस्त्येष संसारः । किमुच्यते परिपतनं नास्तीति? अयमभिप्राय:-परि समंतात्सर्षासु गतिषु चतरपु संबरणं जास्तीति । स्वल्पत्वासंसारः सन्नपि नास्तीति व्यवाहियते । तथा हि स्वल्पद्राणोऽधन इत्युच्यते । दर्शनाप्रभ्रएस्य अर्धपुगलपरिवर्तनं भवत्यतिमहत्संसारमिति निकटतमो दर्शनभ्रएः ॥ *
___ अर्थ--कितनेक लोक भावानुरागी रहते हैं जैसे जिनदत्त श्रेष्ठी. अर्थात् जो जिनश्वरने वस्तुस्वरूप कहा है। वह सत्य ही है ऐसा यका श्रद्धान करनेवाला मनुष्य तत्वका स्वरूप मालूम नहीं भी हो तो भी जिनेश्वरका कहा हुआ तत्वस्वरूप कमी मूठा होता ही नहीं ऐसी श्रद्धा करता है इसको भावानुराग कहते है. प्रेमयुक्त अनुरागका दृष्टान्त
_*दसणभट्टो भट्टो इस गाथासे लेकर अहिंसा, सत्य, अचौर्य महायत इतने विषयोका वर्णन करनेवाली गाथाओंकी मूलाराधना पंजिका कारंजाकी मूलप्रतीमें नहीं है. बीचके पत्र ही नष्ट होगये हैं. अत: यहांसे हमने विजयोदया ही जोड दी है.
lasterATRAPAR
९०८