SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ POS मूलाराधना आयात विजयोदया--अदि पवयणस्स इत्यादिना । पवयणस्स प्रवचनस्य । सारी अतिशय इति । मरणे आयुरते। आराहणा भाराधना रनभयपरिणतिः दि विद्या इति पदसंबंधः यापलब्धा । हृयदि भवेत् । किंदाई किमिदानी । सेसकाले मरणकालादयः कालः दोपकालसात्र जददि प्रयतनं क्रियते । फ तब तपसि । चरित सामायिकाधिक सावद्यक्रियापरिहारात्मक । चापानियो । एकदुत भयाले--क्षणकालादिषु भावित रखत्रयभागि पर तदभाये यदि ने मिद्धिः, अमृतभाधनस्यापि मृतौरतत्रयसानिध्यात्सा सिद्धियदि मयति मरणकालतिरत्नत्रयमेव निर्वाण हेतुरित्यापनं ततश्च शपका प्रयासो विफल इति । अस्योत्तरं-मरणे या विराधना सा महती संसृतिमावदति । अन्यदा जातायामपि विराधनायां मृतिकारे. रत्नत्रयोपत्तो संसारोच्छित्तिर्भवत्येव ततो मरणकाले प्रयत्न कार्य इत्यस्माभिरूपन्पस्तं | इतरफालवृत्तं तु रत्न त्रय संवरनिर्जरयोतिकर्मणां च क्षयकारणनिमिर्स इतीघयत एव । तथा चोक्तं- 'सम्यग्दृष्टिभावकविरतानंतयियोजकदर्शनमोहक्षपकोपशमफोपशांतमोरक्षएकक्षीणमोइजिनाः क्रमशो ऽसंख्येयगुणनिर्जराः ' रति एतेषामसंख्यातगुणनिर्जरा सभ्यग्दर्शनादिगुणनिमित्तारकथमफलता? अनाइ शिष्यः-- मूलारा--कि बाई किमिदानी । सेसकाले मरणकालादन्यत्र प्रहणशिक्षाप्रतिसेवनाभावनासलेखनाकालेस्त्रि त्यर्थः । जबिज्जाद यत्नः क्रियते । परिते य च शब्दाज्ज्ञाने पर्शने छ । इदमत्र तात्पर्य महणाषिषु भाविनेऽ पि रत्नत्रये मृताचभाषिते यदि सिद्धिने स्पादन्यदा तदभावनेऽपि मरणे सत्परिणौ सा स्यात्तवा साम्यदा मुधैव भवेत् । मरणकालबर्तिन एव रत्नत्रयस्य निर्वाणहेतुत्वापत्तेः । अत्रोच्यते-मृतौ विराधना महती संसृतिमावहत्यन्यदा पुनर्जातायामपि तस्यां मृतावाराधनायो भयोच्छेदो भवत्येव । ततो मरणे सत्र प्रयतितव्यमित्यस्माभिरुपन्पस्तम् | ग्रहणाधिकालभाषितं तु रत्नत्रयमचरमदेहस्व अशुभकर्मणां संवरनिर्जरयोश्वरमदेहस्य च घातिकमक्षयेऽपि निमितमिष्यतेऽत एव । तथा चोक्त-सम्बर ष्टिश्रापकविरतानंतचियोजक्रदर्शनमोहक्षपकोपशमकोपशोतमोहक्षपकक्षीणमोहजिनाः क्रमशोऽ संख्येयगुण निर्जराः ॥ इति । तचोद्यमचोदि त्वया। सर्व द्वादशांगका सार आराधना है. ऐसा आपने कहा है. अतः मरण कालमेहि हितार्थी पुरुषको रत्नत्रयकी आराधना करना योग्य है. अन्य कालमें चारित्र और तपमें क्यों प्रयास किया जाता है. ऐसी शिष्यकी शंका आगेके गाथामें आचार्य प्रगट करते हैं
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy