SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ६६ इदानीमाराधनाफखातिशयख्यापनायाह दिठा अणादिमिच्छादिट्ठी जसा खणेण सिद्धाय ॥ आराया चरितस्स तेण आराहमा सारो ॥ १७ ॥ चारित्राराधने सिद्धाविर मिध्यात्व भाविताः ॥ क्षणादृष्टा यतः सूत्रे चारित्राराधना ततः ॥ २० ॥ विजयोवा - दिट्ठा इत्यादिकं । दिठ्ठा दटा उपलब्धाः । अणादिमिध्यादिडी अनादिमिथ्यादयः । भाइयो राजपुत्रास्तस्मिन्नेव भवे असतानापन्नाः अत पधानादिमिथ्यादृष्टयः प्रथमजिन पादमूले श्रुतधर्म साराः समारोपितरत्नत्रयाः । अक्षा यस्मारक्षणेन क्षणग्रहण कालस्यापत्योपलक्षणार्थम् अन्यथा क्षणस्याल्पकालतया कर्मशातनस्य कर्तुमशक्यत्वात् सकलकर्मशालमपुरस्सर सिखरथमेव न स्यात् । सिद्धा व सिद्धान परिप्राप्ताशेषज्ञानादिस्वभावाः, वशलेन निरस्तद्रव्य भावकर्म संहतया इष्टा आराधना संपादकाः। धरितरस चारित्रस्प । चारित्रग्रहणं रत्नत्रयोपलक्षणं । एतेन चारिवाराधनां त्रायनस्य नायं प्रस्तावः । आयुरंते रात्रयपरिणतिरि प्रक्रांत' स्तोतुं, किमुच्यते चारित्राराधन सौतीति । एवं मरणसमये रत्नत्रयविराधनाया दोष प्रकाश्येदानीं तदाराधनायाः फलातिशयं प्रकाशयति मूखारा - अणामिच्छारठ्ठी अनादिकालं मिथ्यात्योदयोद्रेका नित्य निगोदपर्यायमनुभूय भरत चक्रिणः पुत्रा भूत्वा भद्रषि वर्द्धनाद त्रयोविंशत्यधिक नवशत्संख्या: पुरुदेषपादमूले श्रुतधर्मसारा: समारोपितरत्नत्रयाः स्वणेण अल्पकालेनैव सिद्धा य सिद्धाः संप्राप्तानंतज्ञाना विश्व भाषाशब्छ। भिरस्तद्रव्य भावकर्मसंहतयश्च । चरितस्स रत्नश्यस्य । वेण तेन कारणेन आराहणा आयुरन्ते रत्नप्रयपरिणतिः । सारो सर्वांचरणानां परमाचरणम् । मरणकालमें रत्नत्रयपरिणति न होनेसे दीर्घकालपर्यंत संसारभ्रमण करना पडता है इस दोपका वर्णन किया. अब आराधना के फलका माहात्म्य कहनेके लिये ग्रंथकार कहते हैं आश्वासः १
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy