________________
मूलाराघना।
आश्वासः
त्वकलंकस्यात्मनो घस्तुतत्त्वपरिशान मत्यादिक्षायोपशामिकं ज्ञानं । क्षायिके सति ज्ञाने आसादनाया असंभवः । मोहजन्यत्वात्संक्लेशस्य, मोहस्य च अवलमानोतात्तेः प्रागय विनएत्वात् । तथा चोक्तं-मोक्षयाज्ञानदर्शनावरणान्तरायक्षयाच फेवलम्' इति । वीतरागसम्यक्त्वं च नेह गृहीतम् । मोहमलयमन्तरेण वीतरागता नास्तीति । ईयासमितेरतिचारः मंदालोकगमन, पदविन्यासदेशस्य सन्यगनालोचनम् , अन्यगतविचादिकम् । इदं वचनं मम गदितुं युक्तं न मिः अनालोच्य भाषर्ण, मनापा । बरगत तं'
अ
से मास्स अंतरे ' इति अपृष्ट थुनधर्मतया मुनिः अपुट इत्युच्यते । भाषासमितिकमानभित्रो मनि गृड्डी पात् इत्यर्थः । पयमादिको भाषासमित्यतिवारः । उदमादिदोरे गृहीतं भोजनमनुमनन बचता, कायेन चा प्रशंसा, तैः सहवासा, किया प्रवर्तन वा एपणासमितेरतीत्रारः । यादातव्यस्य, स्थाप्यस्य चा अनालोवन, किमत्र जंतवः सन्ति न सति ति दुःप्रमार्जन च आदाननिक्षेपणसमित्यतिचारः | कायभूम्यशोधनं, मलसंधातवेशानिरूपणादि, पवनसंमिवेशदिनकराविक्रमेण वृत्तिश्च प्रतिष्ठापनासमित्यतिचारः || असमाहितवित्ततया कायक्रियानिवृत्तिः कायगुप्तेरतिबारर । एकपादाविस्थान या जनसंबरणवेशे, अशुभध्यानाभिनिविष्टस्य वा निकलता । आप्ताभासमतिर्षिषामिमुखतया था तवाराधनाव्यात यावस्थानं । सचित्तभूमी संपतत्तु समततः अशेषेषु महति वा पाते हरितेषु, रोपाखा पत्तूष्णीं अबस्थानं निश्चला स्थितिः कायोत्सर्गः ] कायगुप्तिरित्यक्षिापक्षे शरीरममताया अपरित्यागः कायोत्सर्गदोषो वा कायगुप्तेरतिचारः । रागादिसाहिता स्वाध्याय वृत्तिर्मनोगुप्तेरतिचारः । शंकाकांक्षाविचिकित्सान्यरष्टिप्रशंसासंस्तवाः सम्यग्दर्शनातीबाराः। इठ्यक्षेत्रकालभाषशुद्धिमतरेण भ्रुतस्य पउन थुतातिचारः । अभरपदादीनां न्यूनताकरणं, अतिवृद्धिकरण, विपरीतपौर्वापर्यरचनाविपरीतार्थनिरूपणा अंधार्थयो(परीत्यं अमी झानातिचाराः । उनातिचारविगमो निरतिचारता चारिप्रादीनाम । मरणकाले रत्रत्रयपरिणामाभावे दोष उक्तः ॥
रत्नत्रयसुस्थस्यपि मरणे परीपहभाषादुपगतसंग्लेशस्य महती संमृतिरिति भयोपदर्शनेन संशव परित्याज्यता वक्तुमाह
मूलारा-नायनन्तस्यानन्तविकरूपत्वादुक्तस्वानंतसंसारस्य प्रमाणप्रतिपादनार्थ गाथेयभित्यन्ये व्याचक्षते । तद्युक्तं । तत्र उकसं अंतर होदि इत्येतावन्मात्रस्योपयोगित्वान इतरस्य वचनसंदर्भस्य अनर्थकत्वप्रसंगात् । पूर्व गाथायाः संवादगार्थयामिति जयनंदिपादाः । समिदीसु-सम्यक् अनभिरूपितक्रमेण गमनादिश्वयनमिति प्रवृत्तिः समितिः ।
- . - १ ख पुस्तके अपुष्टश्रुतधर्मघया मुनिरपुष्ट इति पाटः