SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ६१ कम्मादतिशयबतसा माणे आराधनागमेऽभिहितेति चेत् यस्मात् — मूलारा - सुचिरमवि अष्टवर्षोन पूर्वकोटिकालमपि । विहरित्ता परिणतो भूत्वा भरणे भवपर्यायविनाशे वर्तमान इति शेषः । विराइयिता - रत्नत्रयपरिणतिं विनाश्य मिथ्याज्ञानासंयमेषु परिणतो भूत्वेत्यर्थः । अनंतसंसारिओ अनंतभव पर्यायपरिवर्तने उग्रतः ॥ हिंदी अर्थ - चिरकालपर्यंत भी ज्ञान दर्शन और चारित्रमें निरतिचार प्रवृत्ति कर मनुष्यभव छोडने के समय में यदि रत्नत्रय परिणामसे यह जीव भ्रष्ट होगा अर्थात् रत्नत्रयपरिणामोंका नाश कर मिथ्यादर्शन, ज्ञान और असंयममें परिणत होगा तो अनंतसंसार युक्त हो जाता है अर्थात् अनंतभव के पर्याय धारण करनेवाला होता है. जिन्होंने देशोन पूर्व कोटिकाल पर्यंत निरतिचार रत्नत्रयका पालन किया परंतु मरणसमय में वे उससे अष्ट होगये तो उनको मुक्तिका अभाव होता है यह संसार चिरकाल परिभ्रमणके कथनके निमित्त आचार्यने दिखाया है. अनुपगतमिध्यात्वस्य अविचलितयारित्रस्यापि परीपपरिभवादुपगतसंक्लेशस्य महती संमृतिरिति भयोप दर्शनेन संशः परित्याज्यः इति निगदति सूत्रकारः । समिदीय गुत्तीय सणणाणे य णिरदिचाराणं ॥ आसावणचाणं उपस्सं अंतरं होई ॥ १६ ॥ अमितगतिआरा- समितिगुप्तिसंज्ञानदर्शनादित्रये शिनाम् ॥ प्रवर्तितापादानां जायते महदंतरम् ॥ १९ ॥ विजयोदया-समिदीसु य इत्यादिना अन्ये व्याचक्षते-" उत्तस्यानंतसंसारस्य प्रमाणप्रतिपादनाय आयाता गाथा, अनंतस्यानतविकल्पत्वात् अनंतविशेषः प्रतिपावनीयः " अस्यां व्याख्यायां उकस्लं अंतर होती स्येतावदुपयुज्यते । इतरस्य वचनसंर्भस्य मनर्थकस्यं प्रसज्यते इति । समिदीसु य सम्पगमनादिषु अयन समितिः सम्यक्ज्ञाननिरूपितक्रमेण गमनात्रिषु वृतिः समितिः । सावद्ययोगेभ्य आत्मनो गोपनं गुप्तिः । वस्तुयाथात्म्यानं दर्शनं । मपेतमिथ्या आश्वासः १ ६१
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy