SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्चार ७३४ U-Anu.tartACATAZATABAZAARAKAmareneurs विजयोदया-तो पश्चात् । तस्स तस्य शपकस्य । उत्तमढे करणुच्छाई रत्नत्रयाराधनाफियोत्साहं । पडिटछवि परीक्षते । विदष्ट्र मार्गशः । खीरोमणदबुग्गबहुगुछणाप क्षीरोदनद्रव्यग्रहणं मनोशाहारत्रहणोपलक्षणं । जुगुपसापरेण समाधीप समाधिनाद्वारगर्त लोल्यमस्व किं विद्यते न वेति परीक्षते । इयमका परीक्षा । समाधिणिमित्तं पडिच्छा । अध मूरिः किमाहारेऽस्य लौस्यमस्ति न वेति समाभ्यर्थ परीक्षते इत्येकयर गायया सूचयति मूलारा-विदण्हू मार्गज्ञः। खीरोदणबुग्गहचुगंछणार क्षीरोदनद्रव्यं मनोज्ञाहारोपलक्षणं तस्य अवग्रहो महर्ण तन्त्र विचिकित्सा निंदा तया । अथवा उत्कृष्टो ग्रह उगह आसक्तिः मनोज्ञाहारासक्तिनिंदाभ्यामित्यर्थः । समाधीए समाधिनिमित्तं । उर्फ च तस्योत्तमार्थे परिणामवृद्धिपरीक्षणामूरिदारयोधः । ध्यादिसट्रव्यरसोपयोगे रत्या जुगुप्सा विधिना समाधी ॥ परीक्षा । सूत्रतः ।। १९ ।। अफतः ॥॥ इसके आगे पहिच्छा नामक सूत्रपदकी व्याख्या लिखते हैं अर्थ-मार्गन आचार्य यह क्षपक रत्नत्रयाराधनाकी क्रिया करने में उत्साही है या नहीं इसकी परीक्षा करते हैं. यह क्षएक समाधिमरणके लिये उद्युक्त हुआ है परंतु दूधभात वगैरह मनोहर मिष्ट आहारोंमें यह अभिलापवान है या उससे विरक्त है इसका भी आचार्य निर्णय करते हैं. यह समाधिके निमित्न परीक्षा है. खवयस्सुवसंपण्णरस तस्स आराधणा अविक्खेवं ।। दिव्वण णिमित्तेण य पडिलेहदि अप्पमत्तो सो ॥ ५१६ ॥ आराधनागतं क्षेमं क्षपकस्य समीयुषः ॥ दिव्येन निःप्रभावोसी निमित्तेन परीक्षते ॥ ५३५ ॥ विजयोदया-बगस्म क्षपकस्य उवसंपणम्स अत्मांनिकमुपाश्रिास्य । तस्य तप । भाराणा अविषखेचं भागबनाया अविक्षिप 1 परिन्नड़दि परीक्षा :? सो स सूरिनियोगः । नमो नमनः । फल दिनेगा देवनोद शन । णिमिसण निमित्तेन वा इययेका परीक्षा। अथ स्वपादमूलमुपाश्रितस्य सपकस्याराधनानिर्विघ्नता राज्यादिकच परीश्व स्वीकारं करोतीति प्रतिलेखो गाथायेनोपदिशति ७३४ SASTER
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy