________________
मूलाराधना ६७६
व्यवहारवासी परालोचितापराधस्य कथं प्रायश्वितं ददातीत्याशंकायां प्रायश्चित्तवानक्रमनिरूपणाय
दव्यं खेत्तं कालं भावं करणपरिणाममुच्छाहं || संघदणं परियायं आगमपुरिसं च विष्णाय ॥ ४५० ॥ द्रव्यं क्षेत्रं परिज्ञाय कालं भाषकृतोद्यमम् ।। सम्यक्संहननमुत्साहं पर्यायं पुरुषं श्रुतम् ॥ ४६२ ॥
गाथाद्वरम्
विजयोदया - दव्यं खेतं कालं भाव करणपरिणाममुच्छाहं ब्रव्यमित्यादीनां विशायेत्यनेन संबंधः । त त्रिविधं वित्तमन्त्रितं मिश्रमिति । पृथिवी, आपस्ते जो वायुः, प्रत्येककायः, अनंतकायाः, प्रसाश्चेति सचित्तद्रव्यमित्युच्यते ॥ तृणफलकादिकं जीवेरनुन्मिश्रं अनित्तं । संग्न के उपकरण मिश्र एवं त्रिविधा द्रव्यप्रतिसेवना । वर्षा कोयागमनं अर्धयोजनं या । गोविना प्रतिषिद्धक्षेत्र गमनं विरुजूराज्य गमनं द्विनाध्वगमनं ततो रक्षणीयागमनं । तस्याद्ध यदातितः । उन्मत वा गमनं । अंतःपुरप्रवेशः। अननुशान गृह भूमिगमनं त्यादिना श्रतिवा ॥ आवश्यककालादन्यस्मिन्काले आवश्यककरणे धर्षावग्रहातिक्रमः । इत्यादिका कालप्रतिसेवना । दर्पः प्रमादः, अनाभोगः भयं प्रदोषः इत्यादिषु परिणामेषु प्रवृत्तिर्भाव सेवा ॥ एवमपराधनिदानं ज्ञात्वा प्रायश्चित्तं प्रकृतेर्ब्रव्यादिकं शात्वा रस बडुले, धान्यहुल, शाकपलं यवागूशाकमात्रं वा पानकमेव वेत्याहारे द्रव्यपरिज्ञानं ॥ प्रायश्चित्तमाचरतः अनूपजांगल साधार क्षेत्रपरिज्ञानं । धर्मशीतसाधारणकालज्ञानं क्षमामार्थषार्जव संतोषकादिकं भावं । क्रोधादिकं वा करणपरिणामं । प्रायश्चित किया परिणामं । सहवासार्थं । क्रिमयं प्रायश्रिते प्रयुक्तः उत यशोथे, लाभार्थमुत कर्मनिर्जरार्थं इति ॥ उच्छाई उत्सादं । संघदणं शरीरबलं । परियायं प्रवज्याकाळ । आगमं । अयं श्रुतमस्य बहु वेति । पुरिसं जातादरो भयांतरंगमादिकं विकल्पं च या ॥१
प्रायश्चित्तदानक्रम गाथाद्वयेनाह -
मूलारा दुव्वं सचित्तं पृथिवीकायिकादिकं । अचित्तं तुणफलकादिकं । मिश्र संतमुपकरणं । विविधा द्रव्यप्रतिसे बना || खेतं वर्षासु साधूनां को द्विकोशं वा गमनं पृष्टं । ततोऽधिकक्षेत्र गमनं क्षेत्रप्रतिसेवता । अथवा निषिक्षेत्रं विरुद्धराज्यछिद्रान्मार्गान्तः पुराननुज्ञासगृहभूमिद्रोण्यादिगमनं क्षेत्रप्रतिसेवना । कालं आवश्यक काल महा श्रतिक्रमः कालप्रतिसेवा । भावं दर्पप्रमादानाभोगभयाभिका भावप्रतिसेवा । एवं द्रव्यप्रतिसेवनादिद्वारेणापराधनिदानं विज्ञायेति संबंध करणपरिणामः । प्रायश्चितानुष्ठानपरिणतिं । किमयं सहसंवासार्थं प्रायश्चित्ते प्रवृत्तं उत यशोऽर्थं किंवा
--
अश्वास
४
६७६