SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ लाराधना आश्वाम: ४२ चारित्राराधनायामतभावी ज्ञानदर्शनाराधनयोरेष निगदितो न तपस आराधनाया हत्यत आहु चरणाम्म तम्मि जो उज्जमो य आउंजणा य जो होई॥ सो चेव जिणेहिं तबो भणिदो असदं चरंतस्स ॥ १० ॥ विजयोन्या-चरणम्मि चारित्रे। तम्मि एतस्मिन् । अकर्तव्यपरिहरणे । जो य उज्जमो उद्योगः। आउंजणा य उपयोगध, जिणेहिं तयो होदित्ति भाणदो इति पदयटना । चरणोद्योगोपयोगावेच तपो भवतीति जिनैः कृतकारिपराजयरुक्तमिति यावत् । कृससुखपरिहारो हि चारि प्रयराते न सुखासक्तचित्तस्ततश्च बाह्यानि सपासि चारित्रप्रारंभ प्रति परिकरता पान्तरित्या पश्चात चाहिस्तषण हादखु सब्वा सहसीलदा परिचत्ता' इति । तथा स्वाध्यायहरुतभायना पंचविधा सत्र वर्तमानम्बारित्रे परिणसो भवति । तथा च वक्ष्यति 'सुभावणाप णार्ण दसणतवसंजमं च परिणमदि' सि परिणाम पब उपयोगः । 'कृतातिचारजुगुप्सापुरःसरं वचनमालोचनेति ' अकर्तव्यपरिहरणोपयोगः कथं न चारित्र? कृतातिवारस्य यतेस्तदतिचारपराक्मुखतो योगत्रयेण हा दुष्टं कृतं चितितमनुमतं चेति परिणामः प्रतिक्रमणम् । उभयं चरणोपयोगः । पबमतिचारनिमिसद्रव्यक्षेत्रादिकान्मनसा अपगतिस्तत्र अनारतिबिधेकः । रति उपयोगता विवेकश | दुस्त्यजशरीरममावनिवृतिर्ममेदं शरीरं न भवति नाइमस्येति भावना सा च परिप्रदपरित्यागोपयोग एवेति चारित्र । तपसोऽनशनादेचारित्रपरिकरतोतैष । सातिचारं चारित्रमचारित्रमेवेति बुनपा निश्चित्यात्मनो न्यूनतापादन, कियास्व. भ्युत्थानादिकासु असंयमपरिहारेण वृतश्चारित्रपरिकरः। पुनः प्रमज्यादानमपि चारित्रोपयोग एवेति । बिनयस्तु पंच प्रकारः बामदर्शनविनयो शानदर्शनपरिकरतया तदुपयोगरूपतया च शानदर्शनाभ्यामभेदासदेव चारित्राराधनांतर्भाषः । द्वियविषयस्य रागद्वेषयोः कषायाणां च परित्यागः, अयोग्यषाकायक्रियायास्त्यागः, र्यादिषु निरषया व वृत्तिभारित्रोपयोग पवेति चारित्रविनयस्थान्तर्भायः । तपोऽधिके तपसि च भक्तिः, अनासादना च परेषां तपोविनयः, तं विना सुतपसोऽभावात् तपसः परिकरता । अस्य परिकर 'हि तपश्चारित्रस्य परिकरः । उपयोगो या नान्यथास्सिता मन्यते । भसद घरतः स्पाच्छापमंतरेण वर्तमानस्य भषेसथा चर्षिधा, शिषिधा, एकविधा पा आराधना स्यात् करमाश निरूप्यते ॥ पुरुषो वि प्रेक्षापूर्वकारी प्रयोजनायत्तचेष्टः सति प्रयोजने तत्साधनाय :प्रयतते. नान्यथा, तत्कथमियमाराधना व्याख्या प्रयोजिता श्रवणस्येत्यासंकाय, निर्याणसुखस्याव्याबाधात्मकस्य पुरुषार्थस्योपायत्यप्रवर्शनेम आराधमाश्याख्या तदर्थनामुपयोगिनी इत्येतत्यतिपादनायोत्तरप्रबंधः। अथवा ध्यायर्णित बिकल्पा या आराधना तस्यां चेष्टा कर्तव्येस्येतदाख्यानायोत्सरसूत्राणि, तथा थोपसंहारः 'कादच्या सु तवत्थं भादहिदग येसिपणा हा' इति ।।
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy