________________
लाराधना
आश्वाम:
४२
चारित्राराधनायामतभावी ज्ञानदर्शनाराधनयोरेष निगदितो न तपस आराधनाया हत्यत आहु
चरणाम्म तम्मि जो उज्जमो य आउंजणा य जो होई॥
सो चेव जिणेहिं तबो भणिदो असदं चरंतस्स ॥ १० ॥ विजयोन्या-चरणम्मि चारित्रे। तम्मि एतस्मिन् । अकर्तव्यपरिहरणे । जो य उज्जमो उद्योगः। आउंजणा य उपयोगध, जिणेहिं तयो होदित्ति भाणदो इति पदयटना । चरणोद्योगोपयोगावेच तपो भवतीति जिनैः कृतकारिपराजयरुक्तमिति यावत् । कृससुखपरिहारो हि चारि प्रयराते न सुखासक्तचित्तस्ततश्च बाह्यानि सपासि चारित्रप्रारंभ प्रति परिकरता
पान्तरित्या पश्चात चाहिस्तषण हादखु सब्वा सहसीलदा परिचत्ता' इति । तथा स्वाध्यायहरुतभायना पंचविधा सत्र वर्तमानम्बारित्रे परिणसो भवति । तथा च वक्ष्यति 'सुभावणाप णार्ण दसणतवसंजमं च परिणमदि' सि परिणाम पब उपयोगः । 'कृतातिचारजुगुप्सापुरःसरं वचनमालोचनेति ' अकर्तव्यपरिहरणोपयोगः कथं न चारित्र? कृतातिवारस्य यतेस्तदतिचारपराक्मुखतो योगत्रयेण हा दुष्टं कृतं चितितमनुमतं चेति परिणामः प्रतिक्रमणम् । उभयं चरणोपयोगः । पबमतिचारनिमिसद्रव्यक्षेत्रादिकान्मनसा अपगतिस्तत्र अनारतिबिधेकः । रति उपयोगता विवेकश | दुस्त्यजशरीरममावनिवृतिर्ममेदं शरीरं न भवति नाइमस्येति भावना सा च परिप्रदपरित्यागोपयोग एवेति चारित्र । तपसोऽनशनादेचारित्रपरिकरतोतैष । सातिचारं चारित्रमचारित्रमेवेति बुनपा निश्चित्यात्मनो न्यूनतापादन, कियास्व. भ्युत्थानादिकासु असंयमपरिहारेण वृतश्चारित्रपरिकरः। पुनः प्रमज्यादानमपि चारित्रोपयोग एवेति । बिनयस्तु पंच प्रकारः बामदर्शनविनयो शानदर्शनपरिकरतया तदुपयोगरूपतया च शानदर्शनाभ्यामभेदासदेव चारित्राराधनांतर्भाषः ।
द्वियविषयस्य रागद्वेषयोः कषायाणां च परित्यागः, अयोग्यषाकायक्रियायास्त्यागः, र्यादिषु निरषया व वृत्तिभारित्रोपयोग पवेति चारित्रविनयस्थान्तर्भायः । तपोऽधिके तपसि च भक्तिः, अनासादना च परेषां तपोविनयः, तं विना सुतपसोऽभावात् तपसः परिकरता । अस्य परिकर 'हि तपश्चारित्रस्य परिकरः । उपयोगो या नान्यथास्सिता मन्यते । भसद घरतः स्पाच्छापमंतरेण वर्तमानस्य भषेसथा चर्षिधा, शिषिधा, एकविधा पा आराधना स्यात् करमाश निरूप्यते ॥ पुरुषो वि प्रेक्षापूर्वकारी प्रयोजनायत्तचेष्टः सति प्रयोजने तत्साधनाय :प्रयतते. नान्यथा, तत्कथमियमाराधना व्याख्या प्रयोजिता श्रवणस्येत्यासंकाय, निर्याणसुखस्याव्याबाधात्मकस्य पुरुषार्थस्योपायत्यप्रवर्शनेम आराधमाश्याख्या तदर्थनामुपयोगिनी इत्येतत्यतिपादनायोत्तरप्रबंधः। अथवा ध्यायर्णित बिकल्पा या आराधना तस्यां चेष्टा कर्तव्येस्येतदाख्यानायोत्सरसूत्राणि, तथा थोपसंहारः 'कादच्या सु तवत्थं भादहिदग येसिपणा हा' इति ।।