SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ लाराधना आश्वासः । सो चेष हया गाणं इति वक्तव्यं भवति परिहारशब्दस्य पुलिंगत्वात् । अथवा कर्तव्याकर्तव्यपरिक्षाने सत्यतम्यानां मिथ्यादर्शनं, सानं, असंयमा, कपाया, योग इत्यमीषा परिहारश्चारित्रमित्येतलिभर्थे परिगृहीते 'तं चेष परिहरणसामाम्यं चारित्र, शानं दर्शनं हत्येकमेवेति । चारित्राराधनायामेव मेववादिनोऽभिमतस्याराधनापकारस्यान्तीनतया चारित्राराधनैफेवेति सूत्रार्थः ॥ चारित्राराधनायां शानदर्शनयोरन्तर्भावं तावदर्शयति काययमित्यादि। अत्र. पटने । तत्रैका । इणं गुप्त्याविक । कायन्वं कर्तव्य संवरकारणत्वात्, इति णादूण ज्ञात्वा चिरित्य कहानस्य | परि समन्वान्मनोवामायैहीरो हरणमुपादान कर्तव्यस्य गुप्तिसमितिधर्मानुप्रेक्षा परीपाजयरूपस्य भवति ॥ ..कंबलिको हरतीत्यादिवत् अत्र हरविरुपादानार्थः । द्वितीया त्वियं । इदं मिध्यावर्शनादिक अकर्तव्य पानपर्वधनिबंधनत्वात् । इति निधित्य रोचमानस्य परिहारः परिषर्जनं अकर्वव्यस्य मिप्यादर्शनमिध्याभानासंयमप्रसावकषायाशुभयोगलक्षणस्य भवति । अत्र णमिति उभयत्र फाकाभिगोलकन्यायेन संबंधनीय । श्रकायव्य | गतीत्यत्र कुत्सायां पादपूरणे या कः । . पादूणेत्यत्र परकालैफकर्तृकादिति क्त्वान्तसामल्लिब्धं प्रधानस्येति संबंध नीर्य 1 सब कर्तव्योपादानमकर्तव्यपरिवर्जनं घोभयमेव चारित्रं । त पेवेत्यादि । तदेव शानदर्शनोपहितहिताहित प्रातिपरिहारपरिणतं चैतन्यमेव द्रव्यार्थाच्यतिरेकाम ज्ञान दर्शनं च भवतीत्यविनाभावधारित्रस्य ज्ञानदर्शनाभ्यामिप्ति चारित्रेऽन्तर्भावस्तयोः ।। चारित्राराधनाके कथनसे इतर आराधनाओंका ज्ञान कैसा हो जाता है इसका उत्तर अविनाभाव ही देगा. अर्थात् अविनाभाव होनेसे शेप आराधनाओंका चारित्रमें अन्तर्भाव हो जाता है. अब ज्ञान और दर्शनका अन्तर्भाव आगेकी गाथा के पूर्वाईसे दिखाते है... हिंदी अर्थ यह करने योग्य कार्य है ऐसा ज्ञान होनेके अनन्तर अकर्तव्य का त्याग करना यह चारित्र है ऐसा इस सूत्रका अर्थ है. शंका---गाथामें परिहार शब्द है. उसका त्याग करना, छोडना ऐसा अर्थ होता है. जैस ' परिहरति सर्प' इस वाक्यमें सर्पका परिहार करता है, उससे दूर होता है. ऐसा परिहरति धातूका अर्थ है, अतः जो पदार्थ वर्जन
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy