SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ मूलाराधना । आश्वासः कथं बारिशराधनायां कथितायां इतरासां प्रतिपसिरधिनाभावात् तायमानदर्शनाराधनयोरन्तभाव इत्यु सरगाथायाः पूर्वार्दैन कथयति कायच्वमिणमकायव्वयात्त णाऊण होइ परिहारो । तंत्र हवइ जांग तं चंब व हाइ सम्मत्त ।। ५ ॥ कायध्वं कर्तव्यं । पूर्ण इदं । आकायधयत्ति अकर्तव्यमिति । णादूण ज्ञात्वा । यदि भवति । परिहारो परिवर्जन चारित्रमिति शेषः । कर्तव्याकर्तव्यपरिज्ञानं पूर्व तदप्तरकालं कर्तव्यपरिहरणं यसरुच चारिमिति सूत्रार्थः ॥ ननु परि हार इत्यत्र परिछारो पर्जनार्थः । तथा दि-परिहरति सर्पमित्यत्र सर्प चर्जयतीति गम्यते । ततश्च यजनीय तत्परेशानमेव बर्जनमुपयुज्यते तत एवं यरुप-यफादवसि णा यदि परिवारो इति, कादवमित्येतारिकमर्धमुपन्यस्त ? कर्तव्यपरिमानं करणे एखोपयुज्यते इति || अत्र प्रतिविधीयते-काववामिणति णादण इवनि परिवारो रति पदघटनका, अकादमिणसि णादृण हवदि परिवारो इत्यपरातत्राद्यायांपघटनायां परिवादः समताद्रावत्तियथा परिधावतीत्यहि समंतासायतीति गम्यते । हरतिरुपादानवचनः । तथाहि प्रयोग:-कपिरिकां हरति-कपिलिकामुपादत्ते इति यावत् । मनसा, वचसा, कायेन कर्तव्यस्य च संघरतोरुपादान गप्तिसमितिधर्माचमेक्षापरीपहजयानां उपादान चारित्रमिति वाक्याथैः । आस्वयंधहेतचो ये परिणामात न कर्तव्याः, न निर्धास्तेषां परिहरण परिवर्जन चारिमिति संबंधनीयम । परिहार्य पर परिशानमंत रेणापि तत्परिंदारो दृश्यते । यथा शारजनाध्यासितं ददा परिहरति कश्चित्तत्र तपां अवस्थान अप्रतिपद्यमानोऽपि मागाग्तरगामी, एवमज्ञात्वापि परिहार्य परिहरेदिति विनाभावितति चेदयमभिप्रायः सूरे:-सामान्यशन्दा अगि विशेषप्रवृत्तयों हृदयंते । तथा हि-गोशन्नो गोन्यसामान्यांनीकरणेन प्रवृत्तो गौहंतच्या, मौस्तदा न स्मपन्या इत्यादी विशेषमाभिधेयी करोति महति गोमडले गोपालकमासीनमेत्य कश्चित्पृच्छति गौर्दष्टा भवतेति । अन पाक्ये गोशम्दस्तदमिमेताकांक्षी स्वस्तिमी या प्रत्यायपति । पयमा परिहारशमा परिवर्जनसामान्यगोचरोऽपि नियतानेकपरिहार्य विषये पपिरणे प्रयुक्तः । न च नियोगभाय्यनेकपरिहार्यविषयं परिहरण असरुत्तिपरिकानं विना युज्यते । इति मिथ्यादर्शनं, असयमाः, कषाया, अशुभाश्च योगाः प्रत्येकमनेकविकल्पा: सततं परिधरणीयाः। तत्कथं परिहरेदसः। ननु शानचारित्रयोरविनामाविता धोत्या।' नादूण होदि परिहारो'इत्यनेन श्रद्धानाविनाभावितेत्याशकायामाह-त घेष हवा इत्यादिक चे व तदेय चैतन्यं । हवा भवति, गाणं ज्ञानं । तं चेष य तदेव च हषा भवति, सम्म सस्वभावान खेति चैतन्यद्रव्यार्थीव्यतिरेकात् जानदर्शनयोरेफता ख्याता । ततो सानाविनामाषिता कथनेन अचानस्यापि कथितैय भवति । चारित्रमेष कामदर्शने इति करपनायां - नादूण वा परिहारोमति- पूर्व कानं पश्चापरिहार इति । अत्र भेदोपन्यासः सूत्रकारस्म अघटमानः स्यात् । ते पेवेति नपुंसकलिंगनिर्देशध न स्यात् । ATRARIANCAREAMAHARA + ४५
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy