SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वास अतः इसमें वैधर्म्य नहीं है. यह कहना भी असार है. 'चंद्रमुखी कन्या' इस उदाहरणमें ऐसी वैषम्यकी शंका उपस्थित नहीं होती.कन्याका मुख हमेशा पूर्ण ही रहता है, परंतु चद्रकी पूर्णता कदाचित होती है. सदा नहीं होती अतः अनुमानसे मुख और चंद्रमें साधारण धर्म-आल्हादकत्व, सुंदरता इत्यादिका आश्रय लेकर उपमानोपमेय भाव रहता है. मुख और चंद्रमें वैधर्म्य है ही अन्यथा चंद्र उपमान है व मुख उपमेय है यह भेदही उत्पन्न नहीं होता. उपभेयमें विशेषता दिखानेके लिये ही उपमान प्रवृत्त होता है. उपमानको छोडकर दुसरेका ग्रहण कोइ नहीं करते है. नात्पर्य-मंथनचर्मपालिका का उदाहरण देनेका कारण इतनाही यहां समझना चाहिये कि, अवितसम्यग्दृष्टीका नप असंयमपूर्वक होनेसे कर्मगंध और निर्जराका कारण है. वैधर्ना दिखानेके लिये आचार्य ने यह उदाहरण नहीं दिया है. % संक्षेपस्य प्रकारान्तराख्यानायाह अहवा चारित्ताराहणाए आराहियं हबइ सव्वं ।। आगहणाए सेसन चारित्ताराहणा मज्जा ॥८॥ विजयोदया-अहवेति । एकाधादिसंख्येयासस्येयानंतरूपेण हि जैनी निरूपणा ॥ चरति यांति तेन हितप्राप्ति अहितनिवारा चेनि चारित्रं, चर्यत सेव्यते साजनैरिति या चारित्रं सामायिकादिकं, तस्याराधनायां तत्परिणती सत्यां आराधितं निष्पादितं । इवह भवति । सव्वं सर्व ज्ञान दर्शनं तपश्च, प्रकारकात्म्ये सर्वशवोऽन प्रवृत्तः। यथा सर्वमोदनं भुक्त इति मीहिशाल्योदनप्रकारकास्य भुझिक्रियायाः कर्मत्वेन प्रतीयते । एवमिहापि मुक्त्युएरायप्रकाराण हानादीनां सामस्त्यमाख्यायते । चारिमाराधनैवेत्यनेन गाधाद्धेन कथितम् । अत्रेयमाशंका-कस्मादेकस्वनिरूपणाराधनायाश्चारित्रमुखनैव कियते नान्यमुनेनेत्यत आह-आराधणाप आराधनाय । सेसस्स शेषस्य । बामदर्शनतपसां सम्पतमस्य । पारि साराधणा भिज्जा भाज्या विकराया । कथं असंयतसम्पग्राष्टिभवति ज्ञानवर्शनयोराराधको नेतरयो । मिथ्याष्टिस्त्वनशनदाधुचतोऽपि न चारित्रमाराधयति । काचित्पुनः ज्ञानाचीनि चारित्रमपि संपादयतीति नाधिनामाविता इतराराधनायो चारित्राराधनाया इति न सन्मुखेनैकत्यनिरुपणेति भावः । मनु माथिकवीतरागसम्यकस्वाराधनाया, क्षायिकहानाराधमायां च इतरेषामाप्याराधना नियोगतः संभवति तस्फिमुच्यते शेषाराधनायां चारित्राराधना भाज्येति? भायोपशमिकज्ञानदर्शनोपायैतदुक्तं इति क्षेयम् । अनान्येषां व्याख्या "चारित्ताराधणाप इत्यत्र चारित्रशब्देन सधारित्रमुणतं । तथ सदर्शनात्मकहाननिरूपितक्रमाप्रच्यवनेम प्रयन्नवृशिरूप समिभराभ्यमाने शेषसिद्धिर्भवत्येव कथं ? सजानकार्य चारित्रं सज्वानं च दर्शनाद्धितं कार्य हि कारणाविनाभावित्वं प्रयुक्तं इति सानुपपन्ना" | प्रतिशामात्रेण हि सूत्रमिदभव 929
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy