________________
मूलाराधना
अर्थ-जो पुरुष आलसीपनसे अपने जलते हुये घरको शांत करनेका प्रयत्न नहीं करता है वह दुसरोंके 10 याश्वासा जलते हुये घरको शांत करनेका प्रयत्न करेगा यह कहना कैसा श्रद्धानके लायक माना जायमा? तस्माद्भवतैवं प्रवर्तितव्यमित्याचप्रे--
वज्जेहि चयणकप्पं सगपरपक्खे तहा विरोधं च ॥ वादं असमाहिकरं विसरिंगभूदे कसाए य ॥ २८५ ॥ मुंच च्यवनकल्पं त्वं विरोधं स्थान्यपक्षयोः॥
असमाधिकरं बावं कमायानग्निसन्निभान् ।। २८५ ॥ बिजयोदया---यज्जेहि बयणकए वर्जय अतितारप्रकारं शानदर्शनचारित्रविषयं । अवाचनाकाले अखाध्यायकाले बा पठनं । क्षेत्रशुद्धि, द्रव्यशुदि, भावादि वा विना निवः, ग्रंथार्थयोरशुखिः, अबटुमान इत्यादिको सानातिचारः। शंकाकांक्षाविचिकित्सान्याहिप्रशंसासंस्तथाः सम्यग्दर्शनातिचाराः । समितिभावनारहितता चारित्रातिचाराः । पते कयवनकल्पेनोच्यते । सगपरपषखे तहा बिरोहं च धर्मस्थेषु, मिथ्याष्टिषु च विरोधं वर्जयेत् । चेतःसमाधानविनावाकारण पाव वर्जनीयः। कवि प्रवृत्ती यात्मको अयः सायना परस्य वर भवति तदेवान्वेपते न तत्यसमाधानवान् । विसग्गिभूदे कसाये य । कषाया हि क्रोधादयः स्वस्य परस्य च मृत्यु उपानयंति रति षिषभूताः, हृदयं दहतीति दहनभूतास्तांश्च वर्जय।
तथा चोक्त--त्रिलोकमल्लाः कुलशीलशत्रयो॥
मलानि तुर्माज्यतमानि चापि ते॥ यशोहरा हानिकरास्तपस्विनाम् ।
मयंति दौर्भाग्यकरा हि देहिनाम् ॥२॥ न केवलं ते परलोकलोपिनः, इमं च लोकं ऋशयन्ति दारुणाः॥
न धर्ममात्रस्य च चितघो, धनस्य कामस्य च ते विधातकाः ॥ २॥ मूलारा-चयणकप्पं च्यवन कल्पं सम्यक्त्यायतिचारप्रकारमित्यर्थः। सगपरपक्ने धर्मस्थेषु मिन्याष्टिषु च असमाहिका नेतःसमाधारानाशनं । विसरिंगभूदे कसाये य वादे हि प्रवृत्तो यथात्मनो जयः पराजयः परस्य वा भवति ५०१ तथान्येपते न तवसमाधानं । विसग्गिभूठे स्वस्य परस्य च मृत्युमुपानयंतीति विषतुल्यान, हृदयं दहन्तीति दहनसरशान् यतः।
HARORK