SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अध्याय मूलाराधना २४ यथा अचाधिकेवले मिशप्रतिबंधकापायजन्ये, तथा न ज्ञानदर्शने ॥ ज्ञानाराधना चारित्राराधनेति वैविध्य कमानोपन्यस्तं इत्यत्र चोधे प्रतिषिधानायाह 'णाणमाराधंतेण दंसर्ग होर मयणिनशानशब्द: सामान्ययाची संशये, विपर्यास, समीचीने च वृत्तः । संशयशानं, विपर्यासशाने, सम्यग्शानमिति प्रयोगदर्शनात् । ते न शाने परिणत आत्मा नियोमतस्तत्वश्रद्धाने विपरिणमन पवेति न नियोगोऽस्ति । मिश्याशानपरिणतम्य तत्त्वश्रद्धाया अभावात् । ततो शानस्य दर्शनायिनामावित्वस्थाभावात् न शानाराधनोक्त्या दर्शनाराधनायगंतुं शक्येतिन तथा संक्षेपाभिधानमागमे प्रांतमिति भावार्थः । 'णाण' ज्ञानं ॥ 'आराधनेगा 'भाराधयना । 'सी' दर्शनं । 'होनि 'भवति । 'मणि' भजनीय विकल्यं । सत्र सणशब्देन दर्शनविषयमाराधनमुच्यते । ततोऽयमर्थग्दर्शनाराधना भाज्येति भजनीयतया भविनामावित्वाभाषः सूचितः। सम्यग्ज्ञाने आराधिने भवस्याराधिता, मिथ्याशानाराधनायर्या नेति भजनीयता ॥ अथवा ज्ञानाराधना वारिपाराधनेति च शक्यते संकोच्तुं। ननु यस्य येनाविनाभाषस्तदुको तस्य प्रतिपचियुक्ता अग्न्यानयनोको शराबायन्यतमपात्रमात्रप्रतिपत्तिवत् । इह पुनः सकथमित्याहः मूलारा.दसणमित्यादि---दर्शन हिमवान तन्तु अशाते वस्तुनिन स्वादिस्यविनामा: अखाया शानेन । ततः साधूर्क सूत्रे तत्वश्रद्धानाराधनायां सम्यम्हानमाराधितमवश्यं स्यादिति | आराईतेण आराधयता उद्योतनाचविशयेषु वर्तयता । अथ ज्ञानाराथना चारित्राराधना चेति वैविध्य करमानोपन्यस्त सूत्रे इत्यत्राह-याणमित्यादि । ज्ञानमत्र सामान्य । यंसर्ण दर्शनविषयाराधना, भयणि विकल्प्य । इसमत्र । तात्पर्य-सम्यग्ज्ञाने आराधिते सति सम्यक्त्वमाराधितं भवति न मिथ्याज्ञाने इत्यविनाभावाभावात् सानाराधनायां दर्शनाराधना भाज्या । ननु तर्हि सम्यग्ज्ञानाराधनो की सम्यक्त्वाराधना बोधयितुं शक्यते इति सा करमानोच्यते इति चेत ज्ञानस्थ सम्यगिति व्यपदेशे सम्यक्त्वमुखप्रेक्षितचा प्राधान्याभावात् ॥ हिंदी-सम्यग्दर्शनकी आराधना करने वाले नियमसे ज्ञानाराधना करते है, परंतु मानाराधना करने बालेको दर्शनकी आराधना होती है अथवा नहीं. विशेष--आचार्यने दर्शनाराधनाका वर्णन किया है इससे ही शानाराधनका भी ग्रहण हो जाता है। जैसे Ladoo RAN ITED
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy