________________
लारापरा
अध्याद
माराधित हवे' भवेत् नियमा' निश्चयेन । यस्य हियविषया श्रद्धा तस्य कचिदप्यमाने नसा भवति। न हिनिर्षिपया रुचिः प्रवर्तते । बुद्धिपरिगृहीतषस्तुषिषया अत्यविनाभाषः श्रवाया शानेन । मत्र परा ब्याक्या-आस्मनो विषयाकारपरिणामवृत्तिनि सदावरणक्षयोपशमजनितम् । भूम्यापरणापगमे तोयजन्मवत् । ततविशुद्धिःप्रसपता भभिरुचिः श्रजा श्रुतिनिरूपितार्थविषया सत्यभावनादर्शनं। न च वर्शनमोहोक्रामक्षयोपशमनिमितोयाधयकाभावे जलप्रसादवत् । तस्मिन्नाराश्यमाने शानसिगिरवश्यंभाषिनी निराधपधर्मस्य केवलसिम्यभाषाविति । तत्रेय परीक्ष्यते, विषयाकारपरिणतिरात्मनो यदि स्यादपरसगन्धस्पर्शापात्मकता स्यात्तथा च
'अरसमरुषमधं अव्व चेदणागुणमसई'
इत्यनेन विरोधः । विरुवश्व नीलपीतादिपरिणामो नैकत्र युज्यते। एकदा माकारवयसंवेदनपसंगश्च । बायस्थकनीलादिविनानगतमपर विज्ञानागतविशुद्धिः प्रसन्नता अभिरुचिः श्रध्धेति वा समीचीनं गवितम् चैतन्यस्य धर्मः शयानम् । ननु शामस्थ मानधर्मत्ये क्षायोपशमिकज्ञानाधिनाशे कथमवस्थितिदर्शनस्य । न हि धर्मिणि विनों धर्मस्यापस्थितिः। चैतन्यमविमाशि तदाश्रयं तविति चेत् शानस्य धर्मता नश्यति । किं च यो यस्य धर्मः स तस्य स्वरूपम् । न चान्यस्य धर्मिणो रूपं धर्धन्तरस्य प्रभवति । न दि बलाकाया- लता मरकुसुम सदान। न यार दे स्यात् । श्रुतादेवी प्रसन्नता मतेरिभ्यते । एवं शानमेरे तगोवराया अवि प्रसतेमेव इति हाधियां का वाती न तस्याः प्रत्यनायाः प्रादुर्भूतिः पलयो घा।
न हि दर्शनमोहोदयं विना दर्शनस्याभावो युस्यते । यदि स्यादर्शनमोहनीयक्रस्पना अघटमाना भवेत् । अथ याथाम्यविषया श्रद्धा आत्मनि प्रतिबंधकसनाबानोदेति, तदपाये उद्गच्छति, यदि प्रतिबंधकारि किंचित्र स्यात् । आत्मनि परिणामिनि सति किमिति । सदा न भवेत् । अतत्परिणामत्वे नात्मनि कदाचिदपि भवेत् । तत् अनुभयसिनवासी सहकारिकारणानामसाशिभ्यादात्मा श्रद्धानरूपेण न परिणमते । न तु किंचित्प्रतिबंधकामस्येति चेत् किं तत्सहकारि यस्थाभायादनुत्पत्तिः धायाः । अन्वयव्यतिरकसमधिगम्यो हि हेतुफलभाषः सर्व एष तायंतरेण हेतुता प्रतिशामाप्रत पय कस्यचित्सा वस्तुचितायामनुपयोगिनीति प्रतिबंधफसद्भावानुमानमागमेऽभिमतं तावदसति न घटते । किंचित् श्रुतमरूपितार्थविषया सत्यभावेनेति या सद्धम् । अवध्यादिनिरूपितार्थविषया सत्यभावना किं न दर्शन ! अबध्याविकमपि वस्तुयाथात्म्यसंस्पर्श | अथ धुतप्रवर्ण समीचीनकानोपयोगोपलक्षणमिति मन्यसे भवतु । मलमतिप्रसंगेन--
"समतणाणदसणवीरियसुहम तहेव भयगणं ॥
भगुरुलहुमव्वाचादमगुणा होन्ति सिद्धाण ॥" 'इत्यनेन च व्याख्या विरुध्यते । गुणान्तरत्वेन उपभ्यासानुपपत्तेः । क्षायिकशायोपशमिकयोदोऽसि वा न वा! यदि नास्ति भावपंचफनिरूपणकारिणा आगमेन विरोधः। खच भस्ति भेदपरिणामः परिणामान्तरस्य स्वरूप न भवति । परिणामकदेवस्य परिणामिसरूपता न्याय्या ॥ यौ भिन्नमतिघकापायजन्यो, न तापन्योऽन्यस्य धर्मभिपी
1
२३