SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ . अध्याय २ भयथार्थाययोधनादमामाण्यमारकन्दति । तथ. च 'समासेण' संक्षेपेण 'दुविधा' विप्रकारा · भणिदा 'कषिता 'आराणा' आराधना का प्रधमा चाराधना का द्वितीयेत्यत माह-सम्मसम्मिय पदमा' धज्ञानविषया प्रथमाराधना। विदिया य'द्वितीया चहवे' भवेत् 'चरिसम्मि'चारित्रविषया आराधना। वर्शनचारित्राराधनयोः प्रथमद्वितीयध्यपदेशः उम्पत्यपेक्षया गुणस्थानापेक्षया चेति । केचिश्च दर्शनपरिणामोयत्युत्तरकाले हि चारित्रपरिणाम उत्पद्यत इति प्राथम्यं दर्शनाराधनायाः । असंयतसम्यग्रएिगुणस्थानं पूर्वं प्रमत्तसंयतादिकं तु परमिति । श्रद्धानविरतिपरिणामयोर्युगपदप्यस्ति मातुर्मावः, यशामयतो वा असंयतस्य पवाद्विरतिरुपजायते | तरिकमुच्यते, उत्पत्यपेक्षयेति । असंपतसम्यग्हशीनां कुतः क्रमो येन तदपेक्षया प्रथमद्वितीयव्यपदेशवृत्तिः स्यात् । उत्पत्त्यपेक्षया तत्रोक्त पय नियमः । अथागमे पौर्वापर्यापेक्षया 'असंजनसम्मादिसियदासयदापमत्तसंयदा' इति घचनात् । तदेव वचनं किमर्थ काममाश्रित्य प्रवृत्तमुत नान्तरीयकतया? न तायवास्ति परिणामानां नियोगमधीक्रमः। यदि स्यान योगपद्य कदानित्स्यात् । हृदय ते च सम्यग्दृष्टिसंयतासंयता इति यैकदा । अथ मानेकवचनमेकः प्रयोक्तं क्षमत इति वक्तुरिच्छविधायी कमः सूचियक्षाकृतं प्राथम्यं द्वितीयता चेति वाच्यं न गुण स्थानापेक्षयेति । किं चोपजातवर्शनादिपरिणामस्यात्मनस्तद्रतातिशययुसिराराधमा साऽत्र प्रस्तुता । तत्र च प्राथम्यं द्वितीयता या, तरिकमुच्यते उत्पत्यपेक्षया गुणस्थानापेक्षया चेति । अस्य सूत्रस्योपोद्धातमेवमपरे वर्णयन्ति । असिन्दा किमयोग निधिदारामलनि, जायोपि विकल्पः संभवतीति ! अस्तीत्याइति तदयुतम् 'दसणणाणचरितसषाणमाराधणा भणिया' इत्यतीतकालाभिधानक्रियातः प्रतीयते नास्य शाखस्य व्यापार इति । ययस्य व्यापारस शास्त्रस्य वक्तुमिधः स्यात् 'भण्णादि' पति पूयात् । 'जिगषयणे भणिया दुविकर आराधणा' इति वचनात् । संक्षेपनिरूषणापि तपैवेति नेह संक्षेपवाच्यम् । वस्तु बहुपन्यस्तं दुरवगर्म मन्दबुद्धीनामिति । तवनुग्रहाय सल्पस्योपन्यासः। स संक्षेपखिरकार पचनसंक्षेपोऽर्थसंक्षेपस्तत्रुभयसंक्षेपश्चेति 1 पचनबहुत्वस्यार्थनिश्चयो न जायते जडानामिति वश्चमं संक्षिप्यते । अर्थस्तु सम्रपञ्च पव । अनुयोगद्वारादीनां यहूनामुपन्यासमकरवा दियात्रोपन्यासः प्रस्तुतस्यार्थसंक्षेपः । वचनानि तु बडूनि । तस्योभयसंक्षेपः पाश्चात्यः । द्विविधाराधनेति वचनसंक्षेपो नार्थसंक्षेपः । कामस्याराधना तपसव विधमानापि न पचनेनोच्यते । परमुखेनैवाघधोधयितुं शक्यत इति । मूलारा दर्पणम्-एवं आराधनाया भेदनिरूपणद्वारेण रयरूपं दर्शनादिविषयभेदाश्चातुर्थिध्यं चानुशिष्येदानी संक्षपातदै थिध्यमनुशास्ति जिगवयणे जिनानां वीतरागसर्वज्ञानां वचने प्रगागभुत आगमे । प्रथम विस्तररुचिविनयाशयवशावातुर्विधाराधनाभिहिता । पारसले परुचि शिष्यापेक्षया सा द्विप्रकारा करिता । क्षानेन दर्शनस्य, तपसा च चारित्रस्व अविना
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy