SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ मलाराधना ३५९ परिहारं गृहाति । सोऽपि पण्मासे परिहारे निविष्टो भवति । ततः कल्पस्थित आचार्याऽनुपरिहारकतामा परिहारं प्रविष ते । सो पण्मासैः परिहारे निविष्टो भवति । एवमष्टादशमासाः परिहारप्रवेशने त्रयाणां मुनीनां भवति । एवं पंचानां समानां नवानामपि वक्तव्यम् । इदानी परिहार संयतानामाचार उच्यते । वसतिमाहारं प्रतिलंसनं प गृह्णन्ति । शेषं परिप्र त्यति । गृहस्थैरन्यलिंगिभिर्वा दीयमानं योग्यं प्रतिग्रहन्ति । उत्पन्नचतुर्विधोपसर्गान्सहन्ते । रोगाभिभूता प्रतीकारं न कुर्वन्ति । वाचनादिषु पौरुष यथाकालं कुर्वन्ति । अहोरात्रेऽपि निरस्तनिद्राः | स्वाध्यायकाले प्रतिलेखनादिक्रियास्तेषां न सन्ति । ध्यायन्ति च निरन्तरं यतः श्मशानेऽपि ध्यानं न प्रतिषिद्धं । कालद्वयेऽप्युपकरणानि शोषयन्ति । संबेन सह वंदना, भोजनं, संभाषणं नास्ति। नेषां परस्परमस्ति । भाषात्रयादन्यत्र मीनः । तृतीया गोर्या प्रविश्य लाभावेऽपि यूनिवर्तमापादिना यदि गव्याधातो जायते तदा ते निष्कान्तगमनकालास्तचैव सन्ति । शुभगाश्रमपसरन्ति । अथ दुष्टास्ते परमपि न लेमन्ते । अक्षिणि परिस्फेटने तु तूष्णीका | क्षेत्रः सर्वधर्मक्षेत्रेषु भवन्ति । ततः सर्वतीर्थेषु । कालः सर्वदारिगः सामाविस्थाप निकाः । जन्मणि भोगभोजिनः । तपसेकोनविंशतिषकाः । भुतेन नवदशपूर्विणः । वेन पुरुषः । श्या: शुभत्रिलेश्याः । ध्यानतो धर्मध्यानिनः संहननवत्र्यादिविक संहननाः | संस्थानतः पडेकतरसंस्थानाः । उत्सेधतः सप्तस्वतायाः परिहारको अन्येनाष्टादशमासायुकाः । उत्कर्षेण वनाः पूर्वकोयायुकाः । श्रीरा दाहिनोसाद म्योन्नदीविरागवते । शकुयाविन्नभूम्यां गमनाभावादुत्किदेव पण्मासं निमानिनः योग केवलं वाप्नुवन्ति एवं परियम त्रिधर्मेणवः ॥ 1 जिनकल्पो निष्यते जितरागद्वेषमाः परिगरिसड़ा जिला एव विहरन्ति इति जनकल्पिताः । वे च एक बिहारिणः । पूर्वोक्तपरिहार संयताचारलक्षणसमग्रा: । अयं तु विशेषो धर्म्यशुक्लध्यानिनस्ते जघन्येनाभिअमुहूर्तायुकाः अवधि मनः पर्यर्य, केवलं वा प्राप्नुवन्ति । अर्थ - अथालंद विधि, भक्तप्रतिज्ञा, इंगिनीभरण, परिहार विशुद्धिचारित्र, पादोपगमनमरण और जिनकल्पावस्था इनमेसे कोनसी अवस्थाका आश्रय कर मैं रत्नत्रयमें बिहार करूं ऐसा विचार करके साधुको धारण आश्वासः ३ ३५९
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy