SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ मुलारारना । २७९ नोच्यत । नत्र द्रव्योत्थानं शरीरं स्थाणुबद्ध अविचलमयस्थान । ध्येयेकवस्तुनिष्ठता शानामयस्य भावस्य भावोधानं । आर्तरीयाः परिणतो यस्तिष्टति तस्य उत्थितानपणो नाम कायोत्सर्गः । शरीरोत्थानादुन्धितत्वं शुभपरिणामोशतिरूपस्यास्थानस्याभाचाविषण्णण इत्युच्यते । अत विरोधानाच मिनिमित्तत्वादुत्थानासनयोः एकत्र एकदा । यस्यासीन गत्र धर्मशभ्यानपरिणतिमुपैति मस्य उत्थितनिगरानो भवति परिणामोत्थानात्कायानुत्थानाच । यस्तु निघणणा शभयानपरता निमापनिषण्णकः | कायाशभपरिणामाभ्यां अनुत्थानाता देवसिकाद्यतीबारं रत्नत्रयगत मनसा विमृश्य रर्द मया दुष्ट स्तं प्रमादिनेनि संचिन्त्य पश्चाद्धर्म शुरू का ध्याने प्रतितव्यम् । कायात्मग प्रानः स्थानदापारिहरत् । के न इति चदुच्यते । १ तुरग व कुंटीकृतपादन अचस्थान पर टवास्तनधादशोऽवस्थानं ३ संभवस्तब्धशारीरं कृत्वा न्यानं । ४ स्तमोपाश्रयण बा कुड्याख्यण वा मालाधनापिसा करना: या, हमनट्या वायस य इनमततो नयनोइतने कम्बायस्थानम् । ६ खटीना पपीडिशमुखवाय इथ मुखचालनं संपादयनोऽवस्थानं। ७ युगावष्टम्धवलीबाई इव शिरोऽधः पानयना | ८ कापिन्थफलनाहीय विकाशिकरवल, संकुचितागुलिपंचकं वा कृचा ॥१.शिरवादन कुर्वन १० मुकच हंकारे गंगाद्यावस्थान ११ मृक इव मासिकया यस्तूपदर्शयता वा । १२ अंगुलिस्फोटन १३ सनतनं या कन्या १५ शववार व स्वकानंदशा चलानपुरगंबलावाद इवाकारयान। गीतमंदिर व नरहातारा न. भृत्यावस्थाने इन्य भी दायः॥ म्यादागिनामावश्यकाना अपरिमाणिहानि का प्रसंगी अधिकानाकरण च । तपोधिनप्रापणाय गाथायमाह ---- मूलारा-उत्तरगुण उजामा अदानज्ञानी तर कालभाविवादुत्तरसुणः संवमः, नत्र उद्यनः । सपझो दिमागम निर्जराहेतुत्वं नान्यथेनि तपांबर: मयमः । तथा बाहु। - "यमीगं च तवो जो कुगइ णिरत्यय कुणइ' इति । मम्म सम्यक् मेंटेशदैन्याभ्यां विना । अधियासणं सहनं क्षुधादेरिति शेषः । सना श्रद्धा तपस्यनुराग इत्यर्थः । आवासयाण आवश्यकानां सामायिकचतुर्विशतिस्तवधंदनाप्रतिक्रमणप्रत्याख्यानकायोत्सर्गलक्षणानां अवश्चकार्याणाम् । उचियाण सचिताना, चोग्यानां, यथोक्तानामित्यर्थः । अपरिहाशि अन्यूनता । अस्लेगो अनुरसेकः, आधिक्येन करणं । नपका निरूपण करने के लिये आगेकी दो गाथायें आचार्य कहते हैं अर्थ-सम्यग्दर्शन और सम्यग्ज्ञानकं अनंतरकालमें चारित्रकी उत्पत्ति होती है इसलिये चारित्रको-संयम को उत्तरगुण कहते हैं, श्रद्धान और ज्ञानके विना संयम होता नहीं. जिसको ज्ञान नहीं है और जो श्रद्धानरीहत है - SALMERTAINME NT २७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy