SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आवास: २७७ निर्वतयिष्यामि इति संकल्पकरण भावान्याख्यातं । तद्विविध मूलगुणप्रत्याख्यानमुत्तरगुगप्रत्यास्थानमिति । ननु च भूलगुणा मतान तेषां प्रत्याख्यानं निरासो भविष्यत्कालविषयश्चेन स संवरार्थिना कार्यः, संवरार्थमवश्यमनुष्ठीयते इति उत्तरगुणानां कारणत्यान्मूलगुणव्यपदेशो यतेषु वर्तते । मूलगुणशब्दः मूलगुणध सः प्रत्याण्यानं च तत् इति । बतोत्तरफालभावितत्यादनशनादिकं उत्तरगुण इति उच्यते । उत्तरगुणश्च सःप्रत्याख्यानं च तदिति उत्तरगुणप्रत्याख्यान 1 तर सयताना जीवितायधिक मूलगुणप्रत्याख्यान । संरतासंयताना अणुव्रतानि भूलगुणवतन्यपदेशभाजि भवति तेषणं द्विविध प्रत्याख्यानं अल्पकालिक, जीषितावधिकं चेति । पक्षमासषण्मासादिरूपेण भविष्यत्कालं साबधिकं कृत्वा तत्र स्थूलहिसानृतस्तेयानह्मपरिग्रहानाचरिष्यामि इति प्रत्यारूपानगल्पकालकम् । मामरणमषधि रत्वा न करिष्यामि स्थूलहिंसादीनि रति प्रत्याश्यानं जीचितावधिकं च । उत्सरगुणप्रत्याख्यान संपतसंयतासंयतयोरपि भल्पकालिक जीवितायधिकं वा । परिगृहीतसंयमस्य सामाथिकादिकं अनशनादिकं च पर्तते इति इत्तरगुणस्पं सामायिकादेस्तपसश्च । भविष्यकालगोचराशनादित्यागात्मकत्वात्प्रत्याख्यानत्वं । सति सम्यक्त्वे चेतनुभयं प्रत्यास्थ्यानं जीवनिकायं हिंसादिस्वरूपं च सात्या अशाय सर्घतो येशतो वा हिंसादिविरतिर्षतते प्रतं । तथा चोक्त-निशल्यो अती' इति । मिय्यादर्शनशल्यं,मायाशल्यं, निदानशल्यं चेति त्रिविध शल्य तेभ्यो निकांतः निःशल्यः । सावधाराम चंद निःशल्य एय वतीति । तेन सशत्यवतिता निरस्ता भवति । न च असति श्रद्धाने मिथ्यात्वशस्यनिवृत्तिः । न च जीवाद्यपरिक्षान मंतरेण श्रद्धानस्यास्ति संसब इति शानदर्शनवत एव प्रतिता सूत्रकारेण ख्याता। तथायश्यकेऽप्युक्तम् "पंचवदाणि जदीणं अणुब्बदाई च देसविरदाणं " "ण हुसम्मत्तेण विणा तो सम्मत्त पढमदाए । " इति हिंसादिषवर्ननपर माषित मिति क्रियाः पंचापि सरात्रिभोजनाः प्रयान यात स्त्रिधा मनोवाकायविकल्पेन इतकारितानुमनर्याचज्जीवं । सम्यम्हण्टिरपगारी मूलगुण उनग्गुणं वा स्वशकया गृहानि परिमितकानं यावज्जीचं या । पाल्पना प्रा. स्कन हिनादिकंदा दुई कतं, हा दुष्ट संकल्पितं । यचो बा हिमादिपवर्तनापरं भापितं इति निंदामहाभ्यां दूपचन्वनमानं चासयम कृतं क्रियमाणासंयमसदृशं न करिष्यामि इति मनसि कुर्वन्प्रत्याख्याता भवति । अगारिणां विरतिपरिणामविकल्पो निरूप्यते । स्थूलनपाणातिपासादिकं कृतकारितानुमतविकल्याधिविकरूपकं मनोवाकायविकल्पैर्न स्पजति । मनसा स्थूलएतमाणातिरातादिकं न करोमि, तथा बचसा कायेनेति त्रिविधं कृतम् । मनमा स्थूल मापाातिपातादिकं न कारयामि, तथा मनसा स्थूलरुतमाणातिपातादिक नानुजानामि, तथा वनसा कायेन चेति त्रिभ कारिनमनुमननं च ॥ एवं नवविधं स्थूलरुतप्राणवधादिकं त्यक्नुमशहोडमारी। १ पाठोऽय पुस्तकें नास्ति खपुस्तकात्संयोजितोऽयम् । वा २७७
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy