SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ मूलाराधना ક્ सादृश्यापेक्षया चित्रादिरूपं स्थापित स्थापनाप्रतिक्रमणं ॥ प्रमाणनया नशेपादिभिः प्रतिक्रमण।वश्यकस्वरूपशसूत्रानुपयुक्तः प्रत्ययप्रतिक्रमणकारणत्वात् आगमद्रव्यप्रतिक्रमणशब्देनोच्यते । नो आगमद्रव्यप्रतिक्रमणं त्रिविधं । शायकशरीरभावितद्व्यतिरिक्तभेदैः । यथात्मा कारण प्रतिक्रमणपर्यायस्य, तथा तदीयमपि शरीरं विकालगोचरमिति प्रतिक्रमणशब्दवाच्यं भवति । चारिणमोक्षयोपशमसांनिध्ये भूविणण अक्षरेवशमावस्यामुपगतः चारित्रमोहः नो आगमद्रव्यव्यतिरितकर्म प्रतिक्रमणं । प्रतिकमणप्रत्यय आगमभावप्रतिक्रमणं । भिच्छणाणमिच्छामिच्छाचारितादो एडिबिरदोमिति एवं स्वरूपशानं । अशुभपरिणामदोषमनुष्य बजाय तमपिपरि वृत्तिन आगमनावप्रतिक्रमणं ॥ सामायिकस्य प्रतिक्रमणस्य च को भेदा ? साधययोगनिवृत्तिः सामायिकं । प्रतिक्रमणमपि अशुभमनचयन. वृत्तिरेव तत्कथं पडावश्यक व्यवस्था ? अत्रोच्यते - सभ्यं सावज जोगं पञ्चषयामीति वचनादिसादिभेदमनुपादाय सामान्येन सर्वसावद्ययोगनिवृत्तिः सामायिक | हिंसादिभेदेन सावद्ययोगविकल्पं कृत्वा ततो निवृतिः प्रतिक्रमण । तथा च सूत्र "मिच्छ्रतपडिकमणं, तदेव असंजमपडिकमण, कलासु परिक्रमणे, जोगे अ अभ्यसन्धे " इति यत्रनादि ति केचित्परिहरानी । इदं त्वन्याय्यं प्रतिविधानं । योगशवेन वीर्यपरिणाम उच्यते । स च वीर्यान्तरायक्षयोपशमजनितत्वात् arrheapest भावस्ततो निवृत्तिरशुभकर्मादाननिमित्तयोगरूपेण अपरिणतिरात्मनः सामायिकं । मिथ्यात्वा संयमकारायाच दर्शनचारित्रमोहोदयजा मौदयिकाः । मिध्यात्वं तस्याश्रद्धानरूपं, असंयमो हि हिंसादिरूपः । क्रोधादयस्तु परस्परतो मिथ्यावादसंयमनुभवसिद्धये लक्षण्यरूपाः । ये भिन्नतुखरूपास्ते नैक्यमापयन्ते यथा शालियवगोधूमाविधान्यं । भिन्नहेतुरुपाध मिथ्यात्वासंयमकषायाः । तेभ्यो विरतिर्व्यावृत्तिः प्रतिक्रमणं । सावप्रयोगमात्र निवृत्तिः सामायिकमिति मेवो महाननयोः । भेदमेवाभित्यामीषां परिणामानां 'बदुपच्चयाण बंधो इति सूत्रमवस्थितं । अन्यथा योगविकल्पये मिथ्यात्वादीनां चतुःसंख्या न न्याय्या योगेन सह । प्रत्याख्यानं नाम अनागतकालविषयां क्रियां न करिष्यामि इति संकल्पः । तच्च नामस्थापनाद्रव्यक्षेत्रकाल भावविकल्पेन पधिं । अयोग्यं नाम नोच्चारयिष्यामीति चिंता नामप्रन्यान्यानं | आताभासानां प्रतिसा न पूजथिथ्यामीति, योगत्रयेण सस्थावरस्थापनापीडां न करिष्यामीति प्रणिधानं मनसः स्थापनाप्रत्याख्यानं । अथवा अहिंदादीनां स्थापना न विनशयिष्यामि नैवानाद सब करिष्यासि इति वा । अयोग्याहारोपकरणद्रव्याणि न सहीष्यामीति चिंताव्याख्यानं । अयोग्यानि वानियोजनानि संयमहानि केशं या संपादयति यानि मंत्राणि तानि व्यश्यामि इति क्षेत्रायानं । कालस्य दुःपरिहार्यत्वात् कालस्वाध्यायां विश्वायां परिहतायां काल एव प्रत्याख्यातो भवतीति तेन संध्याकालादिष्वय्ययनगमनादिकं न संपादयिष्यामीति चतः । भावोऽशुभपरिणामः तं न आश्वास ગ્ २७६
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy