________________
HESAR
manca
thatanaach Attithili. sex . roseminatiya in १२१५ ३.. M en .. . ... ... unita .. 0.17
A
मलाराधना ( अपरनाम-भगवती आराधना)
टीकाद्वयोपेता हिन्दीभाषानुवादसहिता च ।
in
अथ अपराजितमरिकता विजयादया टीका । १ । दर्शनशानचारित्रतपसामागधनायाः सपरिकल्प, मदुपायं, साधकान महायान फलं च प्रतिपादायमुद्यतस्यास्य शास्त्रयादी मतलं सस्य श्रोतृणां च प्रारम्वकार्य प्रत्यूहभिगकृतीप्रम शुभपरिणामं विदधता तदुपायभूतयमरचि गाथा
सिन्द जयप्पसिद्दे चउब्बिहाराहणाफलं पत्ते ॥ बंदित्ता अरहते बोच्छं आराहणं कमसो |॥ १ ॥ सिद्धा जगत्प्रसिद्वांश्चतुर्विधाराधनाफलं प्राप्तान् ।।
वंदिस्वाहतो वक्ष्याम्याराधनां नमशः ॥१॥ १सिद्ध-सिद्धे जयप्पसिद्धे इत्यादिका । अत्राम्ये कथयन्ति । " निवृत्तविषयरागस्य निराकृतसकलपरिग्राहस्य क्षीणायुपासाधकस्पाराधना विधानाबधोधनार्थमिदं शाखें" तस्यायिनमसिभ्यर्थभियं मङ्गलस्य कारिका गाथेति । असंयत