________________
मूलाराधना
१८५०
आराधयित्तु धीरा मज्झिममाराहणं चदुक्खंधं ॥ कम्मरयविष्यमुक्का तच्चेण भवेण सिझंति || २१६१ ॥ आराघत्ति धीरा जहृम्णमाराहणं चदुक्खधं ||
कम्मर समजम्मेण सिझति ।। २१६२ ॥ आराधना जन्मवतश्चतुर्धा निषेव्यमाणा प्रथमे प्रकृष्टा । भवे तृतीये विदधाति मध्या सिद्धिं जघन्या खलु सप्तमे सा ॥ २२३५ ॥
विजयोदया - आराधयित्तु धीरा आराध्य धीरा जघन्यामाराधनां चतुष्कंधां कर्मरजोविप्रमुक्ताः सप्तमेन
जन्मना सिध्यति ॥
मुळारा--- तचेण तृतीयेन ||
मूळारा स्पष्टम् ॥ चूलिका ||
अर्थ - धीर पुरुष इस चार भेदवाली मध्यम आराधनाका आराधन कर कर्मरजसे रहित होकर तृतीय भवसे मुक्त होते हैं. तथा कोई धीर पुरुष चार भेदवाली जयम्य आराधनाका आराधन कर कर्मरजसे मुक्त होकर सातवे भव सिद्ध होते हैं.
एवं एसा आराधना सभेदा समासदो बुत्ता ॥
आराघणाणिबद्धं सव्वंपि ह होदि सुदणाणं ॥ २१६२ ॥
विजयोदयाप एसा पवमेषा आराधना सप्रभेदा समासतो निरूपिता आराधनायामस्यां निबद्धं सर्वमपि श्रुतज्ञानं भवति ॥
प्रकृतोपसंहारपुरः सरमाराधनाषितरानभिधाने निबंधनमात्मनः समर्थयते----.
मुखारा - आराधणाणिचद्धं आराधनायां प्रतिपाद्यमानायां प्रतिपादकत्वेन संबद्ध यसो द्वादशांगमवि श्रुवं ॥ ततः को माहास्तां व्यासेन व्यावर्णयितुं प्रभवतीत्युत्तरगाथार्द्धन संबंधः ||
आश्वासा
८
१८५०