________________
आश्वास
मूलाराधना
१८३५
ईसिप्पभाराए उवर अत्यदि सो जोयणम्मि सीदाए । धुवमचलमजरठाणं लोगसिहरमस्सिदो सिद्धो ॥ २१३३ ॥ ईषत्मारभारसंज्ञायां धरित्र्यामुपरि स्थिताः।।
त्रैलोक्याग्रऽवसिष्ठन्ति ते किंचिन्यूनयोजने ।। २२११॥ विजयोदया-ईसिप्पन्भाराप षत्मारभाराया उपरि न्यूनयोजमे रवमन्वल स्थान लोकशिखरमास्थितःसिद्धमा सिरिसायोपिलामोलिवी निर्दिश्य तरक्षेत्रस्यौत्तम्यमाचष्टे
मूलारा-ईसिप्पन्भाराए ईपत्प्राम्भाराभिधायाः सिद्धिशिलायाः । जोयणम्मि किनिदुनैकयोजने। सीवाए पृथिव्यावस्वरूपप्ररूपक आगमो यथा-.
ईपलाग्भारसंशा सावष्टमी पृथिवी स्तुता । अष्टयोजनबादस्या मध्ये हीनक्रमाप्ततः । पर्यन्तेऽगुलसंख्येयभागमानत मुस्थितिः । सोत्तानितमहावृत्ता श्वेतष्टछनोपमाकविः ।। चत्वारिंशत्तु विस्तारो लक्षा: पंचभिरन्विताः । योजनानि शितेस्तस्या विद्वद्भिराभधीयते ॥ ४५०००००॥ कोटी तु परिधिलक्षा द्वाचत्वारिशविष्यते । द्विशत्येकानपंचाशत्रिसहस्री दशाहता ॥ १९२३०२४९ ॥ अचलं निष्कर्ष । अजरं जरारहितं शरीरसंबंधाभावात् ।। उक्तं च-ईपरमारभारसंज्ञाया उपरि न्यूनयोजने । लोकाप्रमचलं स्थान सिद्धस्तदधितिष्ठति ।।
अर्थ--सिद्धभूमीका ईषत्यारभारा पृथ्वी ऐसा नाम है, एक योजनमें वह कुछ कम है, ऐसे निष्कप, स्थिर स्थानमें, सिद्ध प्राप्त होकर तिष्ठते हैं
धम्माभावेण दु लोगग्गे पडिहम्मदे अलोगेण || गदिमुवकुणदि हु धम्मो जीवाणं पोग्गलाणं च ॥ २१३४ ॥ न धर्माभावतः सिद्ध गच्छन्ति परतस्ततः॥
धर्मो हि सर्वदा कर्ता जीव पुनलयो-गतेः २२१२॥ . विजयोदया-धम्माभावेण दु धर्मास्तिकायस्याभाषे लोकाग्रे प्रतिहम्यते अलोकेन, यतो जीषपुगलानां गतेरुपकारको धर्मः स चोपरि नास्ति ।