________________
आमासा
मूलाराधमा
LATA+A+A+
ADAPATIBAPPA
भाविनि समये । जयस्म सिहरं लोकान्त । तथा च सूत्र-तवनंतरमुटुं गच्छत्यालोकांतादिवि ' खेसमित्यादि कालकर याप्यंतराले सप्तरज्जुप्रमाणमाकासप्रवेशमस्पृशन् । उक्तं प
__ सोऽविप्रया गत्या समयेनैकेन याति लोका || कालकलयापि लोकं न मीलयन्वेगयोगेन ||
श्रीचंद्रस्तु समयेणणतरेगेवेति पार्टी मत्वा फालेपत्यन्येन संबंधमदर्शयत् । अनंतरसमयमात्रेण कालेन लोकांत प्राप्नोतीत्यर्थः ।।
अर्थ--यह कमरहित आत्मा विप्र गतिकार अनंतर समयमें सप्तरज्जु प्रमाण आकाशको स्पर्श करता हुआ लोक शिखरको प्राप्त होता है.
एवं इहई फ्यहिय देहतिगं सिद्धखेत्तमुवगम्म ॥ सवपरियायमुक्को सिज्झदि जीवो सभावत्थो ॥ २१३२ ॥ विच्छिा ध्यानशस्त्रेण देहात्रितपबंधनम् ॥
सर्वद्वंद्वविनिमुक्तो लोकाग्रमधिरोहति ।। २२१० ।। . विजयोदया-पवं इहई पमिद देवत्रिक विहाय सिद्धक्षत्रमुपगम्य सर्वप्रचारयिमुक्ता सिध्यति जीपः स्वभावस्थः ॥
प्रस्तुतोपसंहारमाह--
मूलारा-घई इह अरिमपंचचत्वारिंशलायोजनप्रमितमानुषोसरशैलाते मनुष्यक्षेत्रे । सिद्धिखेत्तं तनुवातयलयपर्यन्ताव यवारफाशदेश । उवगम्म प्राण्य । सम्बपरियायमुक्को सकलवैभाविकमावा रित्यक्तः ।। अन्ये परियायशब्देन प्रचारमाहुः । सिज्मदि टंकोत्कीर्णकक्षायकभावस्त्रभाष स्वात्मानमुपलभमानः, कृतार्थतया निद्वमास्ते । समावस्थो अनंतझानादिचतुष्टयात्मकादात्मस्वरूपादनपगच्छन् ।।
अर्थ-इस प्रकार इस पैतालिस लक्ष अमित मानुषोत्तरपर्वतपर्वतके क्षेत्रमें औदारिक, वैजस और कार्माण ऐसे तीन देहोंका त्याग करके तनुवातवलयपर्यन्तके आकाश देशमें प्राप्त होकर सर्व वैभाषिक अवस्थाओंका त्याग कर स्वभावतः जीच सिद्ध होता है,
१८३४