SearchBrowseAboutContactDonate
Page Preview
Page 1843
Loading...
Download File
Download File
Page Text
________________ मूलाराधना आश्वासः विजयोदया-संगजहणेण संगत्यागालघुतयो प्रयाति जलनिमग्ननिलंपालायुक्त् ॥ मुक्तात्मा संगत्यागाइघुतयोई गच्छत्तीखेतद्दष्टान्तेन यति मूलारा--संगजहणेण शरीरत्रयसंसर्गत्यागेन । ला उगी उपकं । अलेओ मृदादिलेपमुक्तं । णिबुछो निमग्नं । यथा मृदादिलेपजनितगौरवमलाबुद्रव्यं जलेऽधः पतितं जलकले दधिश्लिममृदादिबंधनं लघुसदुई मेय गच्छति । तथा कर्मभराकातिवशीकृत आत्मा तपापेशवशात्संसारेऽनिन मेन गच्छति । तत्संगतिविषमुक्त उपर्येव यातीत्यर्थः । अर्थ-डीचहका लेप इटने पर लैंमा सूचीका फल जलमेंसे ऊपर कुदकर आता है वैसे औदारिक, तैजस और कार्मण इन तीन शरीरोंका संग हटनेपर यह आत्मा हलका होकर मुक्तिस्थानपर चला जाता है. शाणेण य तह अप्पा पउइदो जेण जादि सो उ8 ॥ बेमेण पूरिदो जह ठाइदुकामो वि य ण ठादि ।। २१२९ ।। ध्यानप्रयुक्तो यात्यूर्वमात्मावेगेन प्रितः ॥ । तथा प्रयत्नमुक्तोऽपि स्थातुकामो न तिष्ठति ॥ २२०७ ।। विजयोदया-झाणेण य ध्यानेनात्मा प्रयुक्तो याल्यूवं बेगेन परितो यथा न तिष्ठति स्थातुकामोपि । पुनरुदाहरणांतरेण मुक्तात्मनोऽस्खलितोगतिमुपपादयति मूलारा-पउदो प्रेरितः । तेण अपवर्गप्राप्तये बहुशः पूर्व कृतन प्राणिधानेन पूरिदो निर्भराविष्ठः । ठाइटु कामो वि स्थातुमिच्छन्नपि । उक्तं च-- ध्याननयुक्तो पास्यूद्धमारमा वेगेन पूरितः ।। तथा प्रयत्नमुक्तोऽपि स्थातुकाभो न तिवृत्ति । अत्रेयं तत्वार्थोक्तापि दृनांतयुक्तिचित्या । यथा कृलालप्रयोगापादितहस्त टचकसंयोगपूर्वक चभ्रमणमुपरतेऽपि तस्मिन्पूर्वप्रयोगादासंस्कारक्षयाद्भवत्येवं भवस्थनात्मनापयर्गप्राप्तये यशो यत्प्रगिधानं कृतं तदभावेऽपि तदावेश पूर्वक मुक्तस्योर्द्धगमन अवसीयते इति ।। an FASTHAOS -
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy