________________
मूलाराधना
आश्वास
विजयोदया-सुचिए समे शुची समे एकाते देशे निज्जतकं अनुशाते तत्स्वामिभिः ऋचायतदेहःपल्यकमन्त्रलं पदभ्या ॥
धयच्या नस्व बाह्यपरिकर्मानुस्मरयितुं गाथात्रयमाह-- मूलारा-चिचित्ते एकान्ते । अणुण्णादे तदधिष्ठातृदेवताभिरनुमते । धर्म्यध्यानके बाह्यपरिकरका वर्णन
अर्थ-पवित्र, सम, निर्जन्तुक, देवतादिकोंसे अनुमति जहां ली गई है ऐसे स्थानपर मुनि निश्चल खडे होकर अथवा पल्यंकासनसे ध्यान करते हैं.
या वृत्तः॥
बीरासणमादीयं आसणसमपादमादियं ठाणं । सम्म अधिढिदो अध बसेज्जमुत्ताणसयणादि ॥ २.९.॥ वीरासनादिकं अनुवा समपावादिकां स्थितिम् ॥
आश्रित्य वा सुधीः शय्यामुत्तानशयनादिकम् ॥ २१६३ ॥ घिजयोदया-बीरासपादिगं धीरासनादिकमासनं अश्या समपादाविना स्थितो वा अथवा उत्तानशयनादिना मूलारा--सयणादी आदिशकपादिशयनं ।
अर्थ-वीरासनादिक आसनसे बैठकर अथवा समपादादिकसे खडे होकर किंवा उत्तान शयनादिकसे सोते हुए धध्यान करते हैं.
पुत्वमणिदेण विधिणा झायदि उझाणं विसुद्धलेरसाओ ॥ पवयणसंभिष्णमदी मोहस्स खयं करेमाणो ॥ २०९१ ।। पूर्वोक्तविधिना ध्याने शुद्धलश्यः प्रवर्तते ।।
योगी प्रवचनाभिज्ञो माहनीयक्षयोद्यतः ॥१६॥ विजयोदया-पुष्यमणिदेण विधिणा पूर्वोक्तेन क्रमेण ध्याने प्रवर्तते विशुखलेझ्यः । प्रवचनार्थमनुप्रविष्टमतिः मोहनीयं भयं नेतुमुद्यतः॥
१८०४