________________
साराधना
१७८९
उपरासः ॥
त्रिदशैर्मानुषैः पृष्टो विधते धर्मदेशनाम् ॥ २१२१ ॥
विजयोदय- असो पुण आइरियाणं उपदेशः पुनः आचार्याणां इंगिणीगतोपि धर्म कथयति देवैर्मनुष्येर्धा पृष्ठः । कथं कथयदि छिटकथं प्रपर्तते न महता ॥
केचिदेशन मंगिण्यामप्युपदिशंतीयि दर्शयन्ति
मूलारा - आयरियाणं आचार्यांतराणाम् । विच्छिष्णको विधिमा स्तोका कथा यस्यासौ विच्छिन्नकः स्यात् । विष्णकधी इति षा योज्यं । देवैर्मानवैव धर्म कथयेति पृष्टः समिगिणीगतोऽपि स्तोकां धर्मकयां करोति । इत्यन्येषां ममित्यर्थः ॥
अर्थ - इंगिनीमरण में तत्पर रहकर भी वे मुनि देव अथवा मनुष्यके द्वारा पूछे जानेपर थोडासा धर्मोपदेश भी करते हैं ऐसा अन्य आचार्यों का मत है.
एवमधस्वादविधिं साधिता इंगिणीं धुद किलेसा ॥ सिज्यंति के कई हवंति देवा बिमाणे || २०६१ ॥ इंगिनी मरणेऽप्येवमाराध्याराधनां बुधाः ॥ केचित्सध्यन्ति केचिच्च सन्ति वैमानिकाः सुराः ॥ २१३२ ।। इंगिनीमृतिं सुखानुषंगिणीं निर्मलां कषायनाशकौशलाम् ॥ पूजिता भजति विनवर्जितां ये नरा भवंति तेऽजरामराः ।। २१३३ ॥ इति इंगिणीमरणम् ॥ विजयोदयापमथस्वादविधि एवं यथाख्यातक्रमेण इंगिणी प्रसाध्य निरस्तफ्लेशाः केचित्सिध्यति, चिद्वैमानिकदेवा भवंति ॥ इंगिणीमाहात्म्यमभिट्टौति —
मूलारा - अधक्वादविधिं यथोक्तक्रमं । घुट् किलेसा यथोक्तक्रमेणेंगिण प्रसाध्य जीवन्मुक्ताः संच इत्यर्थः । सिन्ांति प्रक्षीणकृत्स्नकर्माणः पंडित पंडितमरणेन निर्षान्तीत्यर्थः ।
आश्वास
८
१७८९