SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ मूलारावना भाभासः अण्णजणणं वर्णशब्दः कचिदुपयाची शुक्रवर्णमानय शुक्लरूपमिति | अक्षरपाची कचिचथा सिशो वर्णसमात्रायः इति । कचित् ग्राहाणादी यथाव वर्णानामधिकार इति। कचियशसिधार्थी वाति । तथा इहायतरार्थों गृहीतः । तेन अहंदादीनां यशोजननं घिर्षा परिषषि । भन्येषामविश्वेदिनां होएविक्षसनताप्रदर्शनेन निषेध तत्संथाविवचमतया महत्तामस्याएनं भगवतां वर्णजननम् । . बैतन्यमाप्रसमवस्थानरूप निर्याणे नापूतिशयप्राप्तिरस्ति । यत्नमंतरेण सर्वात्मसु चैतन्यस्य सदा स्थितेः । विशेषरुपरहिनत्यादसधैतन्यं स्वपुष्पवन । प्रकृतेरचेतनाया मुक्तिनपयोगिजी । किं गया नहा मुक्तया घा पाटमा मनः? अनया दिशा कापिलपत सिदता दुमपपादा। गादिवशेषगुणरहितता सिंहनाऽन्यां। आत्मनोनितनवां का सन्देशमोऽभिलपनि विशेषरुपयन्यं या कोमामनः ससा? नव न्यासाचारमा पराभ्युपगतः बुधादिगुणरहित पाइसरबन्द रागादिक्लचासनारहितं चित्तमेव मक्तिदाब्दनोग्यत इत्यत्र विसमत्यतासाधारणरूपं । पगेकं निद्रयं तदिलित स्वभावोऽनिरुप्यः । असाधारण स्वरूपन्य पराइसाथा-नमस्तामरस । असाधारणरूपशून्यं च विवक्षितचित्तादन्यदिति । एवं मतान्तरे निरूपिताजा सिहानामघटमानत्वाद्वाधाकारिसकलकर्मलेपनिर्दहनसमुपजाताचलस्वास्थ्यसमवस्थिताः 1 अनंतशानात्मकेन सुखेन संतसाः सिद्धा दांत तन्माहात्म्यकथन सिद्धानां वर्ण जननं । ___ यथा बीतरागद्वेपास्त्रिलोकचुलामणयो.ईदादयो भज्यानां शुभोपयोगकारणतामुपयान्ति । तदेतान्यपि तदीपानि प्रतिबिंबानि। बाह्यद्रध्यालेबनो हि शुभोऽनुभो वा परिणामो जायते । यथात्मनि मनोज्ञामनोशविषयसान्निध्याद्रा गहेपी स्वपुत्रसरशदर्शनं पुत्रस्मतरालयन । एवमईदादिगुणानुस्मरणनिबंधने प्रतिबिंब । तथानुस्मरण अभिनवा शुभप्रने संबरणे, प्रत्याशुभवार्मादान, गृहीनशुभप्रत्यनुभवस्फवारीकरणे,पूर्वोपात्तामप्रकृतिपटल रसापन्हाले च सममिति सकलाभिमतपुस्पार्थसिडिदेतुनया उपासनीयरानीति चयमहत्ताप्रकाशनं चैत्यवर्णजननामिति । केवलज्ञानबदशेषजीवादिद्रव्ययाथात्म्यप्रकाशनपड, कर्मधर्मनिर्मूलनोद्यतशुभध्यानचंदनमलयापमान । स्व. परसमुद्धरणनिरताविनेयजनताचित्तमार्थनीय, प्रतिवद्धाशुभात्रय, अप्रमत्तायाः संपादकं । सकलविफलप्रत्यक्षशानबीजे। दर्शनचरणयोः समीचीनयोः प्रवर्तकं इति निरूपणा श्रुतपर्णजननम् । दुखाधातु, सुखं वातुं, निधीनां चाधिपत्ये स्थापयितुं, स्वचक्रविक्रमानमितसकलभूपालघरगणपवमरच्चकांञ्चकलांछनान्पादयोः पातयितु, सुरविलासिनीचेतः समोहावई, तबीयविलुठल्पाठीनलोचनरागमभिषधयती, हर्षभरपरचशोनिनसांवरोमांचकंचुकमाचरितुं, उच्चतां रूपशोभामंदिर संपादयितुं, अतिशयिताणिमाविगुणप्रसाधनां, सामानिकादिसुरसहस्रानुयानोपनीतमहत्तां सततप्रत्ययुपतालिगितां सुभगतालतारोहयष्टिम्, अनेकसमुद्रबिंदुगणनागणितायुःस्थिति, मेरुकुठसुरसारस्कुलाचलादिगोचरस्वेच्छाविहारचतुरां, सुरांगनापृथुलनितंचाबियाधरकठिननिविड समुन्नतकुचतटकीहाटोकनस्पशनादिक्रियोपयोगामितप्रीतिविस्मिता, शतमखतामसवने सरिति घरयितुं, चिरूपताज ननीजरााकिनीनामगोचरी शोक वृफानुलंधिता, विपहायानटाशखाभिरनुपप्लुतां, रोगोरगरदष्टचपुष, यममष्टिमा
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy