________________
मूलाराधना
आश्वासा
वाचनापृच्छनाम्नायधर्मदेशनवर्जितः।
धीरः सूत्रार्थयोः सम्यकभ्यायल्येकापमानसः ।। __ अर्थ-वे मुनि वाचना, प्रच्छना, परिवर्तन और धर्मापदेश इस रूपसे चार प्रकारके स्वाध्यायक, त्याग कर सूत्र और अर्थका एकाग्रतासे स्मरण करते हैं. अथवा दिनका पूर्वभाग, मध्यभाग. अन्तभाग तथा अर्ध- रात्र ऐसे चार समयों में तीर्थकरांकी दिव्यध्वनि निकलती है. ये काल स्वाध्यायके नहीं है. एस कालमें भी ये अनुप्रेक्षात्मक स्वाध्याय करते हैं.
एवं अडवि जामे अनुवट्टो तच्च ज्झादि एयमणो । जदि आधचा णिहा हविज्ज सो तत्थ अपदिण्णो । २०५३ ॥ एवमष्टसु यामेषु निर्निद्रो ध्यानलालसः ||
भवन्तीं हठसो निद्रा म निषेवत्पसौ पराम् ॥ २१२४ ।। विजयोदया-पयं अवि जामे रखमेचाएस यामेषु निरस्तशयनकियो ध्यात्येकचित्तः, यद्याइत्य निद्रा भषेद तत्र श्रप्रतिशोऽसौ॥
सस्य स्थापक्रिया निविभ्य शक्कावनुजानाति
मूलारा-अनुवट्टो अनिद्रः सन् । तच तवं । आशा आइत्य हठात् । अपदिण्यो प्रतिक्षारहितः । हठावती भजतीत्यर्थः।
अर्थ-इस प्रकार आठो प्रहरॉमें निद्राका परित्याग करके एकाग्रचित्त होकर वे मुनि तत्वोंका विचार करते हैं. यदि बलात् निद्रा आगई तो निद्रा लेते हैं.
emagenerateTURATE
सज्झायकालपडिलेहणादिकाओ ण संति किरियाओ || जम्हा सुसाणमझे तस्स य झाणं अपडिसिई ।। २०५४ ।। स्वाध्यायकाले विक्षेपाचतास्तस्य न च क्रियाः ॥ ध्यानं श्मशानमध्येऽपि कुर्वाणस्य निरंतरम् ।। २१२५॥
१७८५
२२४