________________
आवासः
मूलाराधना
विजयोदया-धीसत्थभीमदसणषिगुब्बिदा बीभत्समीमदर्शन विक्रिया भूतराशमीपशाचा यद्यपि क्षोभ कुति तथा प्यसी न संभ्रमं करोति ॥
अन्यश्चानुपसर्गस्य तत्कृत्यमाह-- मूलारा--आवंटणादि वाचनप्रसारणादि । विकिंचदे स्फेटयति । विधिणा प्रतिष्ठापनिकासमितिषिधानेन । उपसर्गसंभवे स किं करोतीत्याह --
मूलारा-जाधे यदा । य अचेतनकताश्चेति समुचिनोत्ययं च । साधे तदा । णिप्पडियम्मो प्रतिकाररहितः। अधियासेदि सहते।
तदुपसर्गसहनसामर्थ्यसमर्थनार्थमाह
मूलारा-श्रावितियसुसंपणो यत्रपुषभनाराचं, वजनारापं नाराचं चेत्यायेषु त्रिषु शोभनसंहननेषु मध्येऽन्यतम संहनन इत्यर्थः । सुभसंठाणो समचतुरस्रसंस्थानः । अभेद्य अमेय । ओधवलो महाबलः । ओधसूरो नितरां शूरः अत एवं देवादिकृतादुपसर्गानिमयःसन्सहते इति पूर्वेण सम्बन्धः।
पुनरतस्य महासात्विकत्वं प्रतिकूलोपसर्गसंक्षोभानुषमुखेन व्यक्ति मूलारा-पीमच्छभीमसणविटविदा विकृतभयंफरदर्शन विविधक्रियाः ।खोभिजो क्षोभिवेयुः । संभम संक्षोभ ।
अर्थ-बीभत्स और भय दिखानेवाला जिनका दर्शन और विक्रिया है ऐसे भूत, राक्षस और पिशाचोंके द्वारा यदि क्षोभ उत्पन्न करनेका प्रयत्न किया जानेपर भी उनके मनमें मय उत्पन्न नहीं होता है.
इडिमदुलं वि उब्धिय किण्णरकिंपरिसदेवकपणाओ॥ लोलंति जदिवियतगं तधवि ण सो विभ्भयं जाई ॥ २०४६ ॥ घिदशर्विक्रियावनिश्चेतश्चोरणकारिणी॥
प्रदर्य महतीमृद्धि लोभ्यमानो न लुभ्यति ॥ २११७ ।। विजयोत्या-इडिमदुलं विगुब्बिय ऋविमतुलां विकृत्य किनारकिंपुरुषादिदेवकन्या यद्यप्युपलालनं कुर्येतितदाप्यसौ म विस्मयं याति ।।