SearchBrowseAboutContactDonate
Page Preview
Page 1790
Loading...
Download File
Download File
Page Text
________________ मलाराधना आश्वासः सब्वे विणिज्जिणंतो परीषहे धिदिबलेण संजुत्तो ॥ लेस्साए विसुझंतो धर्म ज्झाणं उवणमित्ता ॥ २०४०॥ परीषहोपसगाणां कुर्वाणो निजयं परम् ।। गाहमान पर शुद्धिं घमध्यानपरायणः ॥२११२॥ विजयोदया-सव्वे षिणिज्जितो सर्वोध जयन् परिषद्वान सिपलसमन्वितः लेश्याभिशुद्धः सन् धर्मध्यानं मूलारा-जवणमित्ता प्रतिपय ॥ अर्थ-वे मुनि सर्व परिषहोंको अपने धैर्य बलसे सहन करते हैं. विशुद्ध लेश्यायुक्त परिणामोसे धर्म प्रतिपय भ्यानक: आश्रय करते हैं. . ... . . .. . ... .. ठिच्चा णिसिदित्ता या तुबट्टिदूणव सकायपडिचरणं । सयमेव णिरुबसग्ने कुणदि विहारम्मि सो भयवं ॥ २०४१ ॥ निषद्योत्थाय निःशेषामात्मनः कुरुते क्रियाम् ।। विहरन्नुपसर्गेऽसौ प्रसाराकुंचनादिकम् ।। २११३ ।। विजयोदया-टिया स्थिस्था आसिस्वा शयनं धा कृत्वा स्वकायपरिकर स्वयमेव निरुपसर्गे विदारे करोति । स्वयमेवारमनः करोत्याकुंचनाविकाः क्रियाः,उचारकादिकं च निराकरोति प्रतिष्ठापनासमितिसमन्वितः। यदि पुण उपस. गगा यदा पुनरूएसगो देवमनुष्यतिर्यकृता भवंति तदा निष्प्रतीकारस्तान् सहते विगतभयः !आदितिगसुसंघडणो माघेषु त्रिषु संहननेषु अन्यतमसहननःशुभसंस्थानोऽमेयधृतिकवचो जितकरणो जितानदो महाबलो नितरां शूरः॥ मूलारा-ठिन्छ। उद्भकायोत्सर्गेण स्थित्वा । पर्यकादिना आसित्वा । तुवट्टिण एकपादिना पत्तित्वा । सकायपडिचरणं स्वशरीरप्रतिकर्म शौषमतिलेखमादिक । विहारम्मि निरुपसर्गे संन्यासे सति । सो ठिया इत्यत्र निर्दिष्टं स इत्येवस्पदं करोतीत्यनेन सम्बभ्य वाक्यसमाति:कार्या । कुत एवं करोतीत्याह सो भयवं स तथा कृते गणी परिफरो भगना
SR No.090289
Book TitleMularadhna
Original Sutra AuthorShivkoti Acharya
Author
PublisherZZZ Unknown
Publication Year
Total Pages1890
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy