________________
मलाराधना
आश्वासः
सब्वे विणिज्जिणंतो परीषहे धिदिबलेण संजुत्तो ॥ लेस्साए विसुझंतो धर्म ज्झाणं उवणमित्ता ॥ २०४०॥ परीषहोपसगाणां कुर्वाणो निजयं परम् ।।
गाहमान पर शुद्धिं घमध्यानपरायणः ॥२११२॥ विजयोदया-सव्वे षिणिज्जितो सर्वोध जयन् परिषद्वान सिपलसमन्वितः लेश्याभिशुद्धः सन् धर्मध्यानं मूलारा-जवणमित्ता प्रतिपय ॥ अर्थ-वे मुनि सर्व परिषहोंको अपने धैर्य बलसे सहन करते हैं. विशुद्ध लेश्यायुक्त परिणामोसे धर्म
प्रतिपय
भ्यानक: आश्रय करते हैं.
.
...
.
.
..
. ... ..
ठिच्चा णिसिदित्ता या तुबट्टिदूणव सकायपडिचरणं । सयमेव णिरुबसग्ने कुणदि विहारम्मि सो भयवं ॥ २०४१ ॥ निषद्योत्थाय निःशेषामात्मनः कुरुते क्रियाम् ।।
विहरन्नुपसर्गेऽसौ प्रसाराकुंचनादिकम् ।। २११३ ।। विजयोदया-टिया स्थिस्था आसिस्वा शयनं धा कृत्वा स्वकायपरिकर स्वयमेव निरुपसर्गे विदारे करोति । स्वयमेवारमनः करोत्याकुंचनाविकाः क्रियाः,उचारकादिकं च निराकरोति प्रतिष्ठापनासमितिसमन्वितः। यदि पुण उपस. गगा यदा पुनरूएसगो देवमनुष्यतिर्यकृता भवंति तदा निष्प्रतीकारस्तान् सहते विगतभयः !आदितिगसुसंघडणो माघेषु त्रिषु संहननेषु अन्यतमसहननःशुभसंस्थानोऽमेयधृतिकवचो जितकरणो जितानदो महाबलो नितरां शूरः॥
मूलारा-ठिन्छ। उद्भकायोत्सर्गेण स्थित्वा । पर्यकादिना आसित्वा । तुवट्टिण एकपादिना पत्तित्वा । सकायपडिचरणं स्वशरीरप्रतिकर्म शौषमतिलेखमादिक । विहारम्मि निरुपसर्गे संन्यासे सति । सो ठिया इत्यत्र निर्दिष्टं स इत्येवस्पदं करोतीत्यनेन सम्बभ्य वाक्यसमाति:कार्या । कुत एवं करोतीत्याह सो भयवं स तथा कृते गणी परिफरो भगना