________________
HAMASTARAMATKARS
मृलाराधना
आश्वास
PICS
जाव ण वाया खिप्पदि बलं च विरियं च जाव कायम्मि ॥ तिन्वारा वेदणाए जाव य चित्त विक्ख ॥ २०१९॥ यावन्न क्षीयते वाणी यावर्दिद्रियपाटयम् ।
यावद्वैये पलं चेष्टा हेयादेयविवेचनम् ॥ २०९२ ।। विजयोदया-जाय ण वाया खिप्पदि यदि यायद्वारा विनश्यति बलं वीयं च यावदस्ति काये तीवया वेदनया वापधित्तं न व्याक्षिप्तं भवति तावत् ॥
तत्क्षणे मुमुक्षुणा यत्करणीय तदुपदिशतिमूलारा--क्खिापदि विनश्यति । विविण्यात व्याक्षिप्तम् ।
अर्थ--जबतक वचन मुंहसे निकलता है. जबतक शरीरमें बल और वीर्य है और जबतक शरीरमें होनेवाली तीव्र वेदनासे चित्त आकुलित नहीं हुआ है तबतक
aree
णच्चा संबट्टिग्ज तमाउगं सिग्यमेव तो भिक्खू ॥ गणियादीण सण्णिहिदाणं आलोचए सम्मं ॥ २०२०॥ तावद्वेदनया ज्ञास्या न्हियमाणं स्पजीवितम् ॥
आलोधनां गुरोः कृत्वा धीरा मुंघन्ति विग्रहम् ।। २०९३ ॥ चिजयोदया–च्चा संवट्टि शास्वोपसनियमाणमायुः शीघ्रमेव ततो भिक्षुराचार्यादीनां सशिवितानामा. लोचनां सम्यक कुर्यात् रत्नत्रयाराधनायां परिणतः व्युस्सओत् घसति, संस्तरमाहारमुपधि शरीरं परिचारकान्, बलवीर्य हानेः पराणगमनासमर्थः । निरुतः प्रवेशं प्रकर्षण नियति निरुद्धतरक इत्युच्यते ॥
मूलारा--संवट्टितं उपसज्यिमार्ण । तीबवेवनायां अन्तर्मुहूर्त्तमात्रभोग्यदशायां प्रवेशमाने || तो ततः । आयुरप्रवर्तनाचतो: आचार्यादीनाममे ॥
अर्थ-तबतक अपना आयुष्य प्रतिसमयमें क्षीण हो रहा है ऐसा जानकर आचार्यादिकोंके पास शीघ्र अपने संपूर्ण पूर्व दोषोंकी आलोचना करनी चाहिये. रस्नत्रयाराधनामें तत्पर होकर वसति, संस्तर आहार, उपधि,
१७६७